सम्पूर्णे विश्वे चरयन्त्रस्य उपयोक्तारः अधुना वेब्नोवेल् इत्यत्र प्रवृत्ताः चैनीस्-कादंबरिणः पठितुं शक्नुवन्ति, जेन्शिन् इम्प्याक्ट् इत्यत्र चैनीस्-नाट्यकाराणां लघु-नाटकानि प्रसारयितुं शक्नुवन्ति। एतानि सांस्कृतिक-मनोरञ्जन-उत्पादानाम् नूतनेषु तरङ्गेषु अन्यतमानि सन्ति, यानि चीना-देशस्य विषयवस्तु-निर्मातारः सम्पूर्णे विश्वे उपभोक्तृभ्यः प्रदास्यन्ति। यूवेन् ग्लोबल् ऐ. पि. पुरस्कारः सिङ्गापुर्-नगरे प्रमुखया आन्लैन्-पठनसंस्थया चैना लिटरेचर् लिमिटेड् इत्यनेन आयोजितः आसीत्।
#ENTERTAINMENT #Sanskrit #IT
Read more at Xinhua