केली क्लार्क्सन् पूर्व-ब्राण्डन् ब्ल्याक्स्टाक् इत्यस्य विरुद्धम् अभियोगं करोति

केली क्लार्क्सन् पूर्व-ब्राण्डन् ब्ल्याक्स्टाक् इत्यस्य विरुद्धम् अभियोगं करोति

Hindustan Times

केली क्लार्क्सन् इत्येषा स्वस्याः पूर्वपितुः ब्रेण्डन् ब्ल्याक्स्टाक् इत्यस्य विरुद्धं लास्-एञ्जलीस्-न्यायालये सोमवासरे नूतनं प्रकरणं कृतवती, तस्य विरुद्धं तस्याः प्रथमं प्रकरणं जित्वा मासाणाम् अनन्तरम्। द्वितीयं प्रकरणं गतमासे सा जितायाः प्रकरणस्य अपेक्षया गहनं गवेषणं करिष्यति इति अपेक्ष्यते। कथितं यत्, क्लार्क्सन् इत्येषः ब्ल्याक्स्टाक् इत्यस्य तथा तस्य पितुः नार्वेल् बाल्क्स्टाक् इत्यस्य च विरुद्धं क्यालिफोर्निया-राज्यस्य श्रम-नियमानाम् उल्लङ्घनेन अभियोगं कृतवान् इति।

#ENTERTAINMENT #Sanskrit #CA
Read more at Hindustan Times