करीना कपूर् खान् तथा सैफ् अली खान् इत्येतयोः कोलकाता-नगरस्य टैगर्स् इति दलं 2024 तमवर्षस्य इण्डियन्-स्ट्रीट्-प्रीमियर्-लीग् (ऐ. एस्. पि. एल्.) इति उपाधिम् अवाप्नोत्। सैफ् इत्ययं दलाय सन्देशम् अलिखत्, तेषां मनोहारीनि क्षणानि अन्तर्जाले प्रकाशितवान् च।
#ENTERTAINMENT #Sanskrit #PK
Read more at TOI Etimes