करण् जोहर् तथा फराह् खान् इत्येताभ्यां अन्यत् हास्यचित्रं स्वीकृतम्

करण् जोहर् तथा फराह् खान् इत्येताभ्यां अन्यत् हास्यचित्रं स्वीकृतम्

Hindustan Times

फराह् खान् तथा करण् जोहर् इत्येताभ्यां इन्स्टाग्राम् इत्यत्र परस्परं अपहास्यं कुर्वतां अन्यत् हास्यं वीडियो शेर् कृतम्। सा 'अत्यन्तं दरिद्रम्' अनुभवन्ती अस्ति इति करण्-वर्येण चित्रमुद्रिकया अभिभाषितम्।

#ENTERTAINMENT #Sanskrit #SG
Read more at Hindustan Times