ओस्कर्स् 2024: क्यूट् मोमेण्ट् आफ़् मेस्सी द डाग् फ़ार् 'एनाटमी आफ़ अ फाल्

ओस्कर्स् 2024: क्यूट् मोमेण्ट् आफ़् मेस्सी द डाग् फ़ार् 'एनाटमी आफ़ अ फाल्

mid-day.com

एनाटमी आफ़् ए फ़ाल् इत्यस्मिन् चलच्चित्रे स्नूप्-रूपेण स्वस्य अभिनय-कौशलस्य निष्पादनार्थं मेस्सी-कुक्कुरः प्रसिद्धः अस्ति-यः आस्कर्-नामाङ्कितः अस्ति। 96 तमः अकाडेमी-पुरस्कारः सम्प्रति हालीवुड्-लास्-एञ्जलीस्-नगरस्य डाल्बी-रङ्गशालायां प्रचलति। अस्मिन् समारोहे उपस्थितानां ख्यातिप्रतिष्ठानां समूहस्य मध्ये, केषाञ्चन विशिष्टानि रक्त-कार्पेट्-क्षणानि च प्रददति, तत्र विशेषतः कश्चन जनः अस्ति यः प्रसिद्धिम् अपहारयत्।

#ENTERTAINMENT #Sanskrit #IN
Read more at mid-day.com