एस. पी. सी. ए. अल्ब्रेच्ट् सेण्टर् फ़ार् एनिमल् वेल्फ़ेर्, पाव्स् गाल्फ़् टूर्नामेण्ट् कृते क्रीडति

एस. पी. सी. ए. अल्ब्रेच्ट् सेण्टर् फ़ार् एनिमल् वेल्फ़ेर्, पाव्स् गाल्फ़् टूर्नामेण्ट् कृते क्रीडति

The Post and Courier

एस्. पी. सी. ए. अल्ब्रेच्ट् सेण्टर् फ़ार् एनिमल् वेल्फ़ेर् इत्येषा अद्य वुड्सैड्-कंट्री-क्लब्, 1000 वुड्सैड्-ड्रैव् इत्यत्र स्वस्य वार्षिकं प्लेयिङ्ग् फ़ार् पाव्स्-गाल्फ़्-टूर्नामेण्ट् आयोजयिष्यति। पञ्जीकरणम् प्रातः 10:30 समये आरभ्यते। प्रति-क्रीडकस्य मूल्यं $125 अथवा चतुर्णां समूहानां कृते $500 भवति।

#ENTERTAINMENT #Sanskrit #MX
Read more at The Post and Courier