नाइजीरिया-देशस्य लघु-मध्यम-उद्यमाः (एस्. एम्. ई.) निरुद्योगसङ्कटस्य सम्मुखीभूताः सन्ति

नाइजीरिया-देशस्य लघु-मध्यम-उद्यमाः (एस्. एम्. ई.) निरुद्योगसङ्कटस्य सम्मुखीभूताः सन्ति

New Telegraph Newspaper

यू. एस्. विश्लेषकाः नैजीरिया-देशस्य एस्. एम्. ई. क्षेत्रे "महती मन्दी" इति पूर्वसूचनाम् अददति। एस्. एम्. ई. इत्येते सङ्कुचितलाभपरिमाणेन, व्यवहार्यता न्यूनीकरणेन च ग्रस्ताः भवन्ति, येन कार्यबलस्य निष्कासनं, उत्पादकता च न्यूनीभवति।

#BUSINESS #Sanskrit #TZ
Read more at New Telegraph Newspaper