टेक्सट्यूस् इत्येषा शतशः एस्. एम्. एस्. उपयोक्तृणां सर्वेक्षणं कृत्वा, व्यवसायाः कथं सम्प्रेषणं कुर्वन्ति, किं कार्यं करोति, एस्. एम्. एस्. रणनीतिः कथं 2024 तमे वर्षे विकसन्ति इति अवगन्तुं उपयोक्तृ-दत्तांशेन सह परिणामान् युग्मयत्। सम्पूर्णे प्रतिवेदने, व्यवसायाः कथं हितधारकैः सह संवादं कुर्वन्ति, काः वाहिन्यः सर्वाधिकप्रभावकाः सन्ति, तथा च बहुविध-वाहिन्याः उपायाः उपयोगेन संलग्नताम् उत्तमरूपेण कथं प्रवर्तयेत् इति विषये अन्तर्दृष्टियुक्तं दत्तांशं व्यञ्जयति। विशेषतया, दत्तांशः एस्. एम्. एस्. कृते प्रभावपूर्णं 80 प्रतिशतं मध्यमप्रतिक्रिया-मानं प्रकटयति, यत् अन्यमाध्यमानां अपेक्षया स्पष्टतया अधिकं भवति।
#BUSINESS #Sanskrit #AT
Read more at Yahoo Finance