विश्वस्य द्वितीय-बृहत्तम-अर्थव्यवस्थायां न्यून-पूर्वानुमेय, अधिक-राजनैतिकीकृत-व्यावसायिक-वातावरणस्य मध्ये चीनदेशे यूरोपीय-कम्पेनी-विशेषाः सङ्कट-प्रबन्धनस्य विषये अत्यधिकं केन्द्रीकृताः सन्ति। तस्य 1,700 सदस्यानां सर्वेक्षणस्य उत्तरदातृषु प्रायः चतुर्धांशः विगतद्वये वर्षेषु चीनदेशे स्वस्य आपूर्तिशृङ्खलायाः प्रदर्शनस्य च समीक्षाम् अकुर्वन्। केवलं 1 प्रतिशतं जनाः एव उक्तवन्तः यत् ते उत्पादनं पूर्णतया चैना-देशात् बहिः स्थानान्तरयितुं योजनां कृतवन्तः इति।
#BUSINESS #Sanskrit #NG
Read more at Al Jazeera English