एषा सामग्री द्वारा प्रदत्ता अस्ति, यस्मात् कुकीस् तथा अन्याः प्रौद्योगिकीः उपयुज्यन्ते
भवान् कुकीस् इत्येतान् सक्रियं कर्तुं अथवा तानि कुकीस् इत्येतान् एकवारं अनुमन्यन्तुं स्वस्य प्राथमिकतां परिवर्तयितुं अधः दत्तान् बटन् इत्येतान् उपयोक्तुं शक्नोति। भवान् गोप्यता-विकल्पानां माध्यमेन कस्मिंश्चित् अपि स्वस्य सेट्टिङ्ग्स् परिवर्तयितुं शक्नोति, दुर्भाग्यतया वयं परिशीलयितुं असमर्थाः स्म यत् भवान् कुकीस् कृते सम्मतिं दत्तवान् वा इति।
#SPORTS #Sanskrit #KE
Read more at Sky Sports
ब्लूयी इत्यस्य 'क्रिकेट्' प्रकरणं न केवलं क्रिकेट्-क्रीडायाः, अपितु क्रीडायाः सारम् अपि ग्रहीयते
ब्लूयी इत्यस्य 'क्रिकेट्' प्रकरणं केवलं क्रिकेट्-क्रीडायाः न, अपितु क्रीडायाः सारम् अपि ग्रहीयते। एषः आस्ट्रेलिया-देशस्य उज्ज्वलवर्णः षट् वर्षीयः कुक्कुटः अस्ति, तथा च अस्मिन् कार्यक्रमे तस्याः पारिवारिकजीवनस्य, अनन्तकल्पनायाः, ऊर्जायाः, आविष्कारस्य च वृत्तान्तः अस्ति। लघु-प्रकरणानि लघु-उत्कृष्ट-कृतयः सन्ति, ये करुणया परिपूरिताः सन्ति, हास्यज्ञानं, गुप्त-प्रतीकात्मकता, उच्च-भावनाः च सन्ति।
#SPORTS #Sanskrit #IE
Read more at inews
स्कै स्पोर्ट्स् 'एफ्1 दलः-एन्ट् डेविड्सन
स्कै-स्पोर्ट्स् & #x27; एफ़्1-श्रेण्याः एकः पण्डितः अन्तर्भवति, यः सम्प्रति मर्सिडीस्-दलस्य भागः अस्ति, यः लूयिस्-ह्यामिल्टन् तथा जार्ज्-रसेल् इत्येतौ स्वप्रतिद्वन्दिनां उपरि अग्रतां दातुम् इच्छति। मर्सिडीस्-यानस्य कृते कतिपयानि ऋतुः कठिनानि आसन्, ये एफ़्1 इत्यस्मिन् प्रबलशक्तिरूपेण रेड्-बुल् इत्यस्य पश्चात् पतिताः सन्ति।
#SPORTS #Sanskrit #IE
Read more at Express
लिवर्पूल् प्रशिक्षकः जुर्गेन् क्लोप् इत्यस्य उत्तराधिकार
जुर्गेन् क्लोप् एकः उत्तमः प्रशिक्षकः अस्ति। परन्तु नूतनान् जनान्, नूतनान् विचारान् च अङ्गीकर्तुं तस्य इच्छायाः कारणात् सः इतोऽपि उत्तमः नेता अभवत्। इदं लिवर्पूल्-नगरस्य शिक्षणसंस्कृतेः विषये अस्ति, उन्नतेः कृते मुक्तता। एतत् क्लोप् इत्यस्य बृहत्तमं उत्तराधिकारं स्यात्। डन्निङ्ग्-क्रुगर्-प्रभावः यस्मिन् विशिष्टक्षेत्रे सीमितक्षमता-युक्ताः जनाः स्वक्षमतां अतिमूल्याङ्कनं कुर्वन्ति।
#SPORTS #Sanskrit #IE
Read more at Sky Sports
कन्क्युशन्-व्रणानां कृते नूतनाः नियमाः
ए. सी. सी.-पूर्वम् दुर्घटना-क्षतिपूर्ती-निगमः-समुदायस्तरे आघात-व्रणानां उत्तमप्रबन्धनार्थं नूतनाः मार्गदर्शिकाः प्रवर्तयति। वेल्लिङ्ग्टन् महाविद्यालयस्य प्रथम-एकादशस्य कृते पूर्व-ऋतु-प्रशिक्षणं पूर्वमेव प्रचलति।
#SPORTS #Sanskrit #ID
Read more at Newshub
एन्. टी. पी. सी. बोङ्गैगाव्-संस्था अथ्लेटिक्स् तथा स्पोर्ट्स्मन्शिप् इत्येतान् प्रवर्धयति
एन्. टी. पी. सी. बोङ्गैगाव् इत्यनेन 29 मार्च्, 2024 दिनाङ्के ग्रामीणक्रीडा-सम्मेलनस्य (<ऐ. डी. 1>) आयोजनं कृतम्, यत् समीपस्थानां ग्रामाणां युवानां मध्ये क्रीडात्मकतां क्रीडां च प्रदर्शयत्। विद्युत्-केन्द्रस्य कम्पेनी-विशेषस्य कार्पोरेट्-सामाजिक-दायित्व-उपक्रमस्य अन्तर्गतं आयोजितः अयं कार्यक्रमः स्वस्थस्पर्धायाः भावं पोषयितुं उद्दिष्टः आसीत्।
#SPORTS #Sanskrit #IN
Read more at Odisha Diary
इ. एस्. पि. एन्. इण्डिया इत्यस्य 31 मार्च्-दिनाङ्कस्य क्रीडा-पञ्चाङ्गम
रोहन् बोपण्णः तथा म्याथ्यू एब्डेन् च मियामी ओपन् डबल्स् उपाधिं प्राप्तवन्तौ। इण्डो-आस्ट्रेलिया-जोडिः आस्टिन् क्राजिसॆक् तथा इवान् डोडिग् इत्येतौ 6-7,6-3,6-3 इति अङ्कैः पराजयत। ऐ. एस्. एल्.-उपाधि-प्ले-आफ्-स्पर्धासु च महत्त्वपूर्णं सङ्घर्षं भवति, यतः मोहन् बगान् सूपर् जायण्ट्, चेन्नैयिन् एफ्. सि. इत्यस्य आतिथेयत्वं करोति।
#SPORTS #Sanskrit #IN
Read more at ESPN India
रेव्स्पोर्ट्स्-क्रीडा-पत्रकारितायां उत्कृष्टतां प्रापण
रेव्-स्पोर्ट्ज़् इत्येषः 2022 अक्टोबर्-मासे कोल्कता-नगरे एकस्मिन् देशीयक्रिकेट्-क्रीडायां आसीत्। स्पर्धायाः आरम्भात् प्रायः अर्धघण्टायाः पूर्वं सुभायन् चक्रवर्ती इत्येनं क्रीडाङ्गणे दृष्ट्वा मया आश्चर्यं जातम्। तेन ज्ञातं यत् सः यत् संस्थायां मूल्यार्थं कार्यं कृतवान् तत् संस्थायाः वार्तालेखकानां उपस्थितिः आसीत् इति। दूरभाषद्वारा, अन्तर्जालस्य साहाय्येन वा कार्यं न भवति। एषः एकः गुणः अस्ति यः भारतीय-क्रीडा-पत्रकारितायाः परिदृश्ये दुर्लभः भवति।
#SPORTS #Sanskrit #IN
Read more at RevSportz
Bundesliga भविष्यवाणी-स्टटगार्ट बनाम हेडेनहे
वी. एफ्. एल्. बोचम् इति संस्था रविवासरे रात्रौ रुह्र्स्टाडियन् इत्यत्र एस्. वी. डार्म्स्टाड् 98 इत्यस्य स्वागतम् अकरोत्। रायिटर्स् आग्स्बर्ग् तथा एफ्. सी. कोल्न् इत्येतौ अस्मिन् सप्ताहान्ते डब्ल्यू. डब्ल्यू. के. एरेना इत्यत्र बुन्देस्लिगायां प्रचलन्तां रविवासर-क्रीडायाः सूचीं प्राप्नुयुः।
#SPORTS #Sanskrit #GH
Read more at Sports Mole
हाकी म्यानिटोबा-हाकी म्यानिटोबा-हाकी म्यानिटोब
मिनियोटा/एल्खोर्न् इत्येषा शनिवासरे रात्रौ विर्डेन्-नगरस्य टुण्ड्रा-आयिल्-एण्ड्-ग्यास्-प्लेस् इत्यत्र किलार्नी-शाम्रोक्स् इत्येनं 3-2 अङ्कैः पराजयत। टेलर् सन्हैम् इत्येषः सी-हाक्स् इत्यस्य कृते अपि गोल् कृतवान्, यः अन्तिमत्रयं सर्वोत्तमं पञ्चक्रीडां एकस्य विरुद्धं प्राप्नोत्। लिण्डन् लाकोविक् इत्येषः ओवर्-टैम् मध्ये 2-15 अङ्कान् प्राप्य मूस्-जा-वारियर्स् इत्येतं 5-4 अङ्कैः उत्थापयत्। विन्निपेग् जेट्स् इत्यस्य पराजयानाम् क्रमः सत्र-उच्च-षट्-क्रीडाः प्राप्नोत्।
#SPORTS #Sanskrit #GH
Read more at DiscoverWestman.com