क्रीडा एकः आकर्षकः उद्यमः अस्ति, यत्र क्रिस्टियानो-रोनाल्डोः, सेरेना-विलियम्स् इत्यादयः प्रमुखाः क्रीडकाः सन्ति, अपि च प्रायः स्वप्रदर्शनेन प्रचार-व्यवहारैः च जनसम्मुखेषु दृश्यन्ते। प्रेक्षागृहे यत् सहायक-पात्रवर्गः परिश्रमं करोति तत् एव महत्त्वपूर्णं भवति, यद्यपि क्रीडायाः जनसामान्यं प्रति आनयनार्थं अधिकं महत्त्वपूर्णं नास्ति। अथ्लेटिक्-प्रशिक्षकाः सामान्यक्रीडायाः व्रणानां चिकित्सायै निवारयितुं च क्रीडकैः सह कार्यं कुर्वन्ति। ते प्रायः क्षतेः अनन्तरं दृश्ये प्रथमवैद्यव्यवसायिनः भवन्ति। शारीरिकचिकित्सकाः स्वास्थ्यलाभप्रक्रियां सुकरयितुं, अथ्लेटिक्-प्रदर्शनस्य अनुकूलतायां च महत्त्वपूर्णां भूमिकां निर्वहन्ति।
#SPORTS #Sanskrit #TZ
Read more at ActiveSG Circle