अडाप्टिव्-स्पोर्ट्स्-नार्थ्वेस्ट् इत्यस्य कृते गेम्-निधिसंग्रहणे प्रविशतु
अडाप्टिव्-स्पोर्ट्स्-नार्थ्वेस्ट् इत्येषा 1982 तमात् वर्षात् आरभ्य शारीरिक-दृष्टि-विकलाङ्गानां बालकानां वयस्कानां च जीवनपरिवर्तन-अवसरान् प्रददात्। क्रीडायाः माध्यमेन ते स्वस्थजीवनशैल्याः द्वाराणि उद्घाटयन्ति, आत्मविश्वासः, सामाजिकीकरणं, स्वातन्त्र्यं इत्यादीनां आवश्यकजीवनकौशलानां विकासाय च साहाय्यं कुर्वन्ति। एषः कार्यक्रमः एकः अनौपचारिकः, संवादात्मकः समुदाय-निर्माण-निधिसंग्रहः इति वर्णितः अस्ति यस्मिन् क्रीडकानां प्रदर्शनानि दृश्यन्ते, यत् अनुकूलन-क्रीडां परीक्षयितुं अवसरः अस्ति।
#SPORTS #Sanskrit #FR
Read more at Here is Oregon
शीर्षाः 10 एन्. एफ्. एल्.-ड्राफ्ट्-पिक्स्-ते व्यापारं करिष्यन्ति वा
न इति। 1 समग्रं चयनम्-शिकागो बियर्स् द बियर्स् इति गुरुवासरे रात्रौ प्रथमं समग्रं चयनं कर्तुं सज्जम् इव दृश्यते। न इति। 2 चयनम्-वाशिङ्ग्टन्-कमाण्डर्स्-द-चार्जर्स् इत्येतैः व्यापार-आह्वानानि प्राप्तानि, परन्तु ते अधः गच्छन्ति इति न दृश्यते। स्कौटिङ्ग्-संस्थायाः न्यू-इङ्ग्लेण्ड्-पेट्रियाट्स्-निर्देशकः एलियट्-वुल्फ् इत्येषः गतसप्ताहे अवदत् यत् न्यू-इङ्ग्लेण्ड्-देशः 'नं. 3 समग्रतया।
#SPORTS #Sanskrit #BE
Read more at CBS Sports
2024 एन्. बी. ए. प्ले-आफ़्-क्रीडासूचीः-सी. बी. एस्. क्रीडा
2024 तमे वर्षे एन्. बी. ए.-प्ले-आफ्-क्रीडासु 16-दलानां कोष्ठकं निर्धारितम् अस्ति, प्रथमं चक्रं प्रचलति च। पेसर्स् (ये बक्स् इत्येतान् पराजितवन्तः) तथा मेवरिक्स् (ये कावी लियोनार्ड् इत्यस्य पुनरागमनकाले क्लिप्पर्स् इत्येतान् पराजितवन्तः) एतेषां प्ले-आफ्-क्रीडासु मार्गविजयान् प्राप्ताः प्रथमः दलः अभवत्, यतः ते मङ्गलवासरे रात्रौ प्रथम-चरण-श्रृङ्खलां समं कृतवन्तः। वुल्फ्स् इत्येते निक्स्, नगेट्स्, केवेलियर्स् इत्येतेषु दलैः सह मिलित्वा 2-0 इति श्रृङ्खलायां अग्रतां प्राप्तवन्तः।
#SPORTS #Sanskrit #VE
Read more at CBS Sports
क्रीडासु ट्रान्सजेण्डर-महिला
यू. ए. स्पोर्ट्स् हाल् आफ् फेम् मार्शी स्मिथ् इत्यनेन सह-संस्थापितं द इण्डिपेण्डॆंट् कौन्सिल् आन् वुमन्स् स्पोर्ट्स्, एन्. सी. ए. ए. इत्यनेन सह स्पर्धते। एषः समूहः एन. सी. ए. ए. विरुद्धम् अभियोगं कर्तुं डज़न्-तः अधिकाः महिला-क्रीडकानां साहाय्यं करोति, यतः ट्रान्सजेण्डर्-क्रीडकाः तेषां विरुद्धं स्पर्धां कर्तुं शक्नुवन्ति, महाविद्यालयक्रीडासु महिला-लाकर्-कक्षान् च उपयोक्तुं शक्नुवन्ति।
#SPORTS #Sanskrit #VE
Read more at KOLD
2के क्रीडायाः क्रीडया सह वीडियो-क्रीडायाः विक्रयणं वर्धयति
"एन्. बी. ए. 2के" तथा "डब्ल्यू. डब्ल्यू. ई. 2के" इत्यादीनां क्रीडा-शीर्षकाणां प्रकाशकः 2के, क्रीडा-सम्पत्तिं प्राप्तुं स्पर्धां प्रारभत, तथा च 2024 तमे वर्षे लाभं प्राप्तुं प्रयतते। 2011 तमात् वर्षात् इदं प्रथमं "टाप्-स्पिन्" इति उपाधिः अस्ति, तथा च गतवर्षे 2के द्वारा प्रकाशितानां क्रीडा-क्रीडानां क्रमानुसारे नवीनतमम् अस्ति।
#SPORTS #Sanskrit #AR
Read more at Digiday
25 वार्ताः-कस्यापि न्यूस्कास्ट्, कस्मिंश्चित्-लैव
डन्ल्याप्, मोर्टन्, पेकिन्, नार्मल् कम्युनिटी इत्येते सर्वे स्वविजय-स्तम्भेषु अन्यत् विजयं योजयन्। सामान्य-समुदायः ब्लूमिङ्ग्टन्-है इत्यत्र इण्टर्सिटी-ट्र्याक्-मीट् कृते बालक-बालिकयोः उपाधिं गृहम् अगृह्णात्। भवान् 25 न्यूस् इतीदं द्रष्टुं शक्नोति-किमपि वार्ता-प्रसारणं, कुत्रापि-लैव्-स्ट्रीमिङ्ग् कर्तुं शक्नोति।
#SPORTS #Sanskrit #CH
Read more at 25 News Now
के. आर्. सी. त्रिकोणी-बालिका बास्केटबाल
वुड्स्टाक् इत्यत्र, तल्लुला ऐचोल्ज़् इत्ययं 17 ब्याटर्-क्रीडकान् अक्रीडत्, सप्तमे भागे द्विक्रीडया होमर्-क्रीडित्वा, मङ्गलवासरे किश्वाकी-नदी-सम्मेलन-क्रीडायां ब्लू-स्ट्रीक्स् (0-16,0-7) इत्येनं अतिक्रम्य हार्नेट्स्-दलस्य (6-9,3-4) नेतृत्वं कृतवान्। सा पञ्च-प्रहारान् अनुमन्यत, द्वौ च रन्स् इत्येतौ अर्जयत्, एकमपि वाक्-निर्गमनं न अकरोत्। रिच्मण्ड्-नगरे, माडिसन् कुन्जर् इत्येषा, द्वौ होमर्-क्रीडकैः, पञ्च आर्. बि. ऐ-क्रीडकैः च सह 4 कृते 3 आसीत्, यतः राकेट्स् इत्येते स्कैहाक्स् इत्येतान् पराजितवन्तः।
#SPORTS #Sanskrit #CH
Read more at Shaw Local News Network
विस्कॉन्सिन मध्ये उच्च-विद्यालय-क्रीडा-भौतिक
उच्चविद्यालयीयक्रीडायाः योग्यतां प्राप्तुं निर्वाहयितुं च क्रीडकाः प्रतिसंवत्सरं शारीरिकं क्रीडां प्राप्तुं अपेक्षन्ते। चिकित्सकाः मानसिक-स्वास्थ्य-समस्यानां, मधुमेहस्य परीक्षणार्थं, शिशून् जनननियन्त्रणस्य विषये, सीट्-बेल्ट्-धारणस्य महत्त्वं च शिक्षयितुं एतेषां शारीरिकानां उपयोगम् अपि कुर्वन्ति। डा. डेविड् बर्न्हार्ड् इत्यस्य मतेन चिकित्सकाः समग्रवैद्यकीयदर्शनार्थं यथासंभवं कार्यं कुर्युः इति।
#SPORTS #Sanskrit #AT
Read more at WMTV
बुल्स् 'कोबी वैट् एन्. बी. ए. इत्यस्य मोस्ट् इम्प्रूव्ड् प्लेयर् अवार्ड् कृते बहिष्कृतः
टी. एन्. टी. इत्यस्य प्रीगेम्-कार्यक्रमे मङ्गलवासरे प्रवेष्टुं प्रियः इति मन्यमानः बुल्स्-रक्षकः टैरिस् मैक्सी, पुरस्कारार्थं कोबी वैट् इत्येनं बहिष्कृतवान्। श्वेतवर्णीयः प्रतिक्रीडायां वृत्तिजीवनस्य उच्चतमं 19.1 अङ्कान् प्राप्तवान्, लीग्-क्रीडायां प्रतिक्रीडायां उच्चतमं 9.4 अङ्कं वृद्धिं प्राप्नोत्। तस्य 209 3-सूचकाः झाक् लावैन् इत्यस्य 204 इति एक-सत्र-फ्रांचैसी-अभिलेखम् भङ्गम् अकुर्वन्।
#SPORTS #Sanskrit #PH
Read more at Yahoo Sports
2024 एन्. बी. ए. प्ले-आफ़्-क्रीडासूची
मङ्गलवासरे टिम्बर्वोल्व्स्-सन्स्, बक्स्-पेसर्स् तथा क्लिप्पर्स्-मेवरिक्स् इत्येते सन्ति। मिन्नेसोटा, मिल्वाकी, लास् एन्जलस् इत्येते सर्वे 2-0 श्रृङ्खलायां अग्रतां प्राप्तुं प्रयतन्ते। प्रथमं चक्रं रविवासरं यावत्, मे-मासस्य 5 दिनाङ्कपर्यन्तं, अष्टसु श्रेष्ठ-सप्त-श्रृङ्खलासु भवितुम् अर्हति स्म।
#SPORTS #Sanskrit #PH
Read more at CBS Sports