SCIENCE

News in Sanskrit

परम्परा दत्तांशविज्ञानस्य तथा ए. ऐ. इत्यस्य एकीकरणाय मिशेल् एवरेर्ट् इत्येतं नियोजयति
मिशेल् एवरेर्ट् इत्येषः 13 वर्षाणाम् अनन्तरं सि. एम्. ई. मध्ये ट्रेडिशन इत्यस्मिन् सम्मिलितः अभवत्। ततः पूर्वं सः ऐ. एम्. ई. एक्स्. समूहस्य, जी. एफ्. ऐ. समूहस्य च संस्थयोः सी. ऐ. ओ. आसीत्।
#SCIENCE #Sanskrit #NA
Read more at FinanceFeeds
शस्त्राणि विना भविष्यम
विश्वविद्यालय-नगर-विज्ञान-केन्द्रं 10 कलाविदान् एतादृशस्य भविष्यस्य विषये चिन्तयितुं पृष्टवान्। विज्ञानकथासाहित्यस्य कल्पनाः, साम्प्रदायिक-उपचारः, नगरीय-पुनर्जन्मः, आध्यात्मिक-मुक्तिः इत्यादीनां दर्शनानि प्रदर्शनीयानि सन्ति। भवनस्य प्रवेशद्वारं रात्रिकाले आकाशस्य विरुद्धं कृष्णवर्णीययोः पुरुषयोः बृहद्-छायाचित्रैः अलंकृतम् अस्ति।
#SCIENCE #Sanskrit #NA
Read more at WHYY
कार्बन्-नेगेटिव् कम्पोसिट्-डेकिङ्ग्-एकः हरित-भविष्यः
अमेरिकादेशस्य ऊर्जा-विभागस्य पेसिफिक्-नार्थ्वेस्ट्-नेशनल्-लेबोरेटरी इत्यस्य संशोधकाः एकं कार्बन्-नेगेटिव्-डेक्किंग्-पदार्थं निर्मितवन्तः यत् तस्य निर्माणेन निर्गमितस्य कार्बन्-डाई-आक्सैड् इत्यस्य अपेक्षया अधिकं बन्धयति। संमिश्रणे न्यूनगुणयुक्तः गोधूम-अङ्गारः, कागदेन निर्माणे प्रयुक्तः काष्ठ-व्युत्पन्नः लिग्निन् च, मानक-काष्ठ-चिप्स् इत्यस्य स्थाने फिलर्स्, काष्ठ-धूलिः च सन्ति। अस्मिन् संमिश्रणे 80 प्रतिशतं परिवर्तितं पूरकं, 20 प्रतिशतं एच. डी. पी. ई. च भवति।
#SCIENCE #Sanskrit #MY
Read more at Education in Chemistry
जेम्स्-वेब्-स्पेस्-टेलिस्कोप् इत्यस्य आविष्काराः विश्वस्य विषये अस्माकं अवबोधं परिवर्तयितुं शक्नुवन्ति
खगोलशास्त्रज्ञाः कोटिशः वर्षाणाम् पूर्वं किमपि "वस्तुतः आश्चर्यकरं" अन्विष्टवन्तः यत् अस्माकं ब्रह्माण्डस्य अवबोधं पूर्णतया परिवर्तयितुं शक्नोति। नासा-संस्थायाः जेम्स्-वेब्-स्पेस्-टेलिस्कोप् इत्यत्र नियर्-इन्फ्रारेड्-क्यामरा (एन्. ऐ. आर्. सि. ए. एम्.) इत्यस्य अध्ययनस्य परिणामेन एतत् जातम्। अत्यन्तं उन्नतप्रौद्योगिकी विशेषज्ञान् विश्वस्य प्रारम्भिकानां तारापथानां अध्ययनं कर्तुम् अनुमन्यते, येन बहुकालात् पूर्वतनस्य स्थित्याः सूचना प्राप्यते।
#SCIENCE #Sanskrit #KE
Read more at indy100
एम्. आर्. एस्. मध्ये नूतनं LGBTQIA + सिम्पोसियम
द मटीरियल्स् रिसर्च् सोसैटी (एम्. आर्. एस्.) इति सभाः मटीरियल्स्-सैन्स्-रिसर्च् कृते बृहत्तमाः समागमाः सन्ति। अस्मिन् वसन्तकाले, वाशिङ्ग्टन्-नगरस्य सियाटल्-नगरे एप्रिल्-मासस्य 22 तः 26 दिनाङ्कपर्यन्तं सम्मेलनम् आयोजितम् आसीत्। नूतनं LGBTQIA + सिम्पोजियम्, सामग्री-विज्ञान-अभियान्त्रिकी-समुदायस्य LGBTQ + सदस्यानां कृते जागरूकता वर्धयितुं दृश्यतां प्रदातुं च आवश्यकतां प्रकाशयति। इदं एम्. आर्. एस्. तथा अन्येषु विद्वता-समाज-सभासु तथैव सफलेषु विस्तृत-प्रभाव-सत्रेषु अनुवर्तते।
#SCIENCE #Sanskrit #KE
Read more at Imperial College London
मातृत्वः-विज्ञानस्य वा परिवारस्य वा विकल्पः अस्ति वा
एका अध्ययनेन ज्ञातम् यत् संयुक्तराज्यामेरिकादेशे 40 प्रतिशतात् अधिकाः महिला-विज्ञानीयाः प्रथमसन्ततेः अनन्तरं विज्ञानक्षेत्रे पूर्णकालिकं कार्यं त्यजन्ति इति। 2016 तमे वर्षे, विश्वव्यापिनीषु विज्ञानेषु सर्वेषु शोधपदेषु प्रायः 70 प्रतिशतं पुरुषाः आसन्। भवतः बालकान् भवतः सह कार्यं कर्तुं आनयनम्, यत् भवान् वर्षे एकवारं एव करोति तत् न भवेत्।
#SCIENCE #Sanskrit #KE
Read more at The New York Times
सी. एम्. ओ. एस्. संवेदकानां मध्ये आप्टिकल्-कण्ट्रोलिंग्-पक्षपातः अस्ति
अस्मिन् सन्दर्भे यन्त्रं 125 (आर्. एम्. एम्. यू. एम्. एम्. ए.) इत्यस्य पक्षपात-प्रवाहे कार्यं करोति, तथा च एच्. आर्. एस्. प्रति परिवर्त्यते। एतत् यन्त्रं भिन्न-की इत्येतैः अनुरूपेषु भिन्न-पक्षपात-प्रवाहेषु चालयितुं शक्यते, यथा चित्रे दर्शितम् अस्ति। 4बि, सि. अस्य अर्थः अस्ति यत् यन्त्रस्य हिस्टीरियाटिक-व्यवहारः यन्त्रस्य मेमलोजिक्-कार्ये महत्त्वपूर्णः कारकः अस्ति इति।
#SCIENCE #Sanskrit #IE
Read more at Nature.com
सैफेस्ट् अथ्लोन्-एकः मेयो छात्रः शीर्षपुरस्कारं जितवान्
प्रतिष्ठितः बोस्टन्-वैज्ञानिक-चिकित्सा-उपकरण-पुरस्कारः क्लेर्मोरिस्-नगरस्य मौण्ट्-सेण्ट्-मैकेल्-माध्यमिक-विद्यालयस्य डाना-कार्नी इत्यस्मै प्राप्तः। विद्यालयः "ज्यूनियर् टेक्नालजी-इंडिविजुयल्" इति वर्गे ह्याट्रिक् स्कोर् कृत्वा स्वर्णं, रजतं, कांस्यं च गृहं प्राप्नोत्।
#SCIENCE #Sanskrit #IE
Read more at Midwest Radio
सैफेस्ट् अथ्लोन्-एकः मेयो छात्रः शीर्षपुरस्कारं जितवान्
एकः मेयो-छात्रः SciFest@TUS अथ्लोन् इत्यस्मिन् शीर्षपुरस्कारं प्राप्नोत्। प्रतिष्ठितः बोस्टन्-वैज्ञानिक-चिकित्सा-उपकरण-पुरस्कारः क्लेर्मोरिस्-नगरस्य मौण्ट्-सेण्ट्-मैकेल्-माध्यमिक-विद्यालयस्य डाना-कार्नी इत्यस्मै प्राप्तः। डाना & #x27; इत्यस्य परियोजना चलभाषीय-आवेदनस्य, यन्त्र-शिक्षण-प्रतिरूपस्य च उपयोगेन सम्बद्धा आसीत्।
#SCIENCE #Sanskrit #IE
Read more at Western People
मिशिगन् राज्यविश्वविद्यालयस्य विज्ञानमहोत्सव
मिशिगन्-राज्य-विश्वविद्यालयस्य विज्ञान-उत्सवः बुधवासरे लान्सिङ्ग्-नगरस्य हुक्ड्-नगरे अन्ववर्तत। बुधवासरे रात्रौ "सैन्स् आर् सैन्स् फिक्षन्" इति कार्यक्रमे प्रतिभागिनः पुस्तकस्य अंशम् श्रावयन्तः आसन्। यदि उपस्थिताः लेखकस्य नाम सूचयितुं शक्नुवन्ति तर्हि बोनस्-अङ्कान् दीयन्ते। विज्ञानमहोत्सवः एप्रिल्-मासस्य 30 दिनाङ्कपर्यन्तं प्रचलति।
#SCIENCE #Sanskrit #EG
Read more at WILX