HEALTH

News in Sanskrit

छात्र-मानसिक-स्वास्थ्य-सर्वेक्षणम्-लिवर्पूल्-विश्वविद्यालये स्वास्थ्यस्य कल्याणस्य च उन्नतेः कृते 2 दिनानि अवशिष्टानि सन्ति
आन्लैन्-छात्र-मानसिक-स्वास्थ्य-सर्वेक्षणम् 2024 श्वः 28 मार्च् 2024 गुरुवासरे अपराह्णे 11:59 पर्यन्तं उद्घाटितम् अस्ति। अस्य परिणामस्य उपयोगेन विश्वविद्यालये अस्माकं स्वास्थ्यस्य कल्याणस्य च व्यवस्थायाः अभिवृद्धेः मार्गदर्शनं भविष्यति। भवान् अत्र सर्वेक्षणं आन्लैन्-माध्यमेन पूर्णं कर्तुं शक्नोति अथवा स्वस्य विश्वविद्यालयस्य ईमेल्-लेखायां प्राप्यमानं लिङ्क् अनुसर्तुं शक्नोति।
#HEALTH #Sanskrit #GB
Read more at News
युगाण्डा-हृदय-शल्यक्रिया-युगाण्डा-हृदय-प्रतिष्ठान
इण्डियन्-असोसियेशन्-आफ्-युगाण्डा इति संस्था तृतीयसमूहं (पञ्च बालकाः) भारतस्य नामर्-हर्थ्-चिकित्सालयं प्रेषयति यत्र तेषां हृदयस्य शल्यक्रिया भविष्यति। एकः बालकः, यस्य स्थितिः अस्वस्था अस्ति, तस्य स्वास्थ्यस्य निरीक्षणार्थं तस्याः परिचर्याकर्त्रा वैद्येन च सह प्राणवायुना सह यात्रां करणीया भवति। सङ्घः अवदत् यत् ते रोटरी क्लब् आफ् सेसे ऐलण्ड् इत्यनेन सह सहभागित्वेन चिकित्सा-व्ययं दातुं शक्नुवन्ति इति।
#HEALTH #Sanskrit #UG
Read more at Monitor
वायुसेनायाः मानसिकस्वास्थ्यः सेवा-सदस्यानां कृते अवलोकन
अमेरिकादेशस्य वायुसेनायाः शल्यचिकित्सकः, लेफ्टिनेण्ट् जनरल् राबर्ट् मिल्लर्, मुख्यमास्टर् सार्जेण्ट् च। डान् एम्. कोल्क्जिन्स्की, प्रमुखः, चिकित्सा-सूचीबद्ध-बलः, वायुसेनायाः चिकित्सा-संस्थायाः 2024 मानसिक-स्वास्थ्य-उड्डयन-नेतृत्वसम्मेलने चिकित्सा-सज्जतां विषये चर्चां करोति। अस्मिन् सम्मेलने चिकित्सा-कर्मचारिणः उपस्थिताः आसन्, यत्र वक्तारः महान् शक्ति-स्पर्धायाः विषये चिकित्सा-सज्जतायाः मानसिक-स्वास्थ्य-प्रभावस्य विषये चर्चां कृतवन्तः।
#HEALTH #Sanskrit #TZ
Read more at DVIDS
लिम्पोपो मध्ये चिकित्सा-कार्य-अभियानं वदति यत् एच्. ऐ. वी.-रोगस्य पूर्व-प्रकटित-रोगनिरोधनस्य कृते आयव्ययिक-आबंटनं नास्ति इति
लिम्पोपो-नगरे ट्रीट्मेण्ट्-आक्शन्-काम्पैन् वदति यत् ते असन्तुष्टाः सन्ति यत् सामुदायिक-स्वास्थ्य-कर्मचारिणां तथा एच्. ऐ. वी.-प्री-एक्सपोज़र्-प्रोफिलैक्सिस् अथवा पी. आर्. ई. पी. औषधानां अवशोषणार्थं किमपि आयव्ययिकं विहितं नास्ति इति। टी. ए. सी. प्रान्तीयप्रबंधकः डेनियल् माथेबुला वदति यत् बहवः जनाः स्वचिकित्सायां, विशेषतः टी. बी. चिकित्सायां व्यतिक्रमं कुर्वन्तः सन्ति, यस्य अर्थः अस्ति यत् ते उत्तमानि सेवाः, रणनीतिः च कल्पयेयुः यस्याः कृते अधिकं धनस्य आवश्यकता भवेत् इति।
#HEALTH #Sanskrit #ZA
Read more at Capricorn FM
स्वास्थ्य-परिचर्या-सुधारः-अमेरिकीय-स्वास्थ्य-परिचर्या-परिवर्तनस्य कृते एकः नूतनः लेन्स् अस्ति
एज़्कील् इम्मानुयेल्, पि. एच्. डि., 14 पुस्तकानि अलिखत्, येषु अन्तिमं सम्पूर्णे औद्योगिकीकृतविश्वे सर्वोत्तमानां निकृष्टतमानां च स्वास्थ्य-सेवा-प्रणाल्याः विश्लेषणम् आसीत्। उच्चरक्तदाबस्य, मधुमेह-निवारक-परिचर्यायाः चिकित्सायाः च जनसङ्ख्यायाः स्वास्थ्यक्षेत्रेषु, एमान्दुयेल् इत्ययम् अवदत् यत् अमेरिकादेशस्य स्वास्थ्य-परिचर्यायां रोगिणः विफलाः भवन्ति, चिकित्सकाः अपि दग्धाः भवन्ति इति। सः अवदत् यत् सद्यः एव कृतस्य ग्यालप्-सर्वेक्षणे ज्ञातम् यत् बहुसङ्ख्यकाः अमेरिकीयजनाः स्वास्थ्यसेवायाः गुणवत्तां 21 प्रतिशतं सहितं "सब्पार्" इति अमन्यन्ते इति, यत् गतद्वये नूतनम् उच्चम् अस्ति इति।
#HEALTH #Sanskrit #SG
Read more at Leonard Davis Institute
इण्डोनेशिया-जकार्ता-स्वास्थ्यकार्यालयेन निवासिनः मुखमुद्रा धरन्तु इति अनुशंसितम्
इण्डोनेशिया-देशः क्षयरोगेण विश्वस्य द्वितीयं सर्वाधिकं बाधितं राष्ट्रम् अस्ति। इण्डोनेशिया-देशः टी. बी. इत्यस्य महतीं भारान् सम्मुखीकरोति, यस्य परिणामेन प्रतिवर्षं प्रायः 134,000 जनाः मृताः।
#HEALTH #Sanskrit #SG
Read more at theSun
स्वास्थ्यसेवायां ई. एच्. आर्. इत्येतेषां महत्त्वम्
ई. एच्. आर्. इत्येते चिकित्सा-समर्थने दीर्घकालिक-रोग-प्रबन्धनयोः च महत्त्वपूर्णां भूमिकां निर्वहन्ति, यतः ते सार्वजनिक-स्वास्थ्य-सेवाम् समर्थयितुं शक्नुवन्ति, व्यक्तिगत-चिकित्सा-इतिहासस्य निरीक्षणं सुकरं कर्तुं शक्नुवन्ति, सामान्य-स्वास्थ्य-समस्याः ज्ञातुं च साहाय्यं कर्तुं शक्नुवन्ति। दत्तांश-अधिग्रहणस्य परिणामैः ज्ञातं यत् नियोक्तृषु प्रतिभागिषु अर्धतः अधिकाः एव ज्ञानं प्रेषितवन्तः इति। अपि च, अधिकांशाः प्रतिभागिनः स्वस्याः ई. एच्. आर्. इत्यस्य स्वप्रबन्धनं कर्तुम् इच्छन्ति स्म, यत् उच्चस्तरस्य स्वास्थ्य-चिन्तां सूचयति। यतो हि श्रवणवैकल्यं, दुर्बल-चालनक्षमता च इति द्वयोः प्रमुखयोः कारकाणां कारणात् तेषां ग्रहणक्षमता परिमिता भवितुम् अर्हति।
#HEALTH #Sanskrit #SG
Read more at BMC Public Health
अवसादन-कालस्य वृद्ध्या धमन्याः दृढता वर्धते
बाल्यावस्थायाः युवावस्थायाः च मध्ये प्रतिदिनं प्रायः 6 तः 9 घण्टाः यावत् निष्क्रियः समयः वर्धितः, येन स्थूलता, डिस्लिपिडेमिया, शोथः, हृद्रोगस्य वृद्धिः च आशङ्का वर्धिता। आक्स्फ़र्ड्-विश्वविद्यालयेन, ब्रिस्टल्-एक्सेटर्-विश्वविद्यालयैः, ईस्टर्न्-फिन्लेण्ड्-विश्वविद्यालयेन च सह सहभागित्वेन अयं शोधः कृतः।
#HEALTH #Sanskrit #PK
Read more at Hindustan Times
शत्रुतापूर्णकार्यस्थले तनावस्य निर्वहणं कथं करणीयम्
अद्यतनस्य द्रुतगत्याः कार्य-परिसरेषु मानसिकं भावनात्मकं च स्वास्थ्यं कल्याणस्य कार्यक्षमतायाः च कृते महत्त्वपूर्णम् अस्ति। अस्य पक्षस्य अवहेलनेन तनावः, व्यग्रता, अवसादः च वर्धेत, येन कार्यसन्तोषः, समग्रजीवनस्य गुणवत्ता च प्रभाविता भवेत्। भावानां प्रभावीरूपेण प्रबन्धनार्थं, कार्यस्थले समस्यानां मध्ये रचनात्मक-सम्बन्धान् पोषयितुं च भावनात्मक-बुद्धिचातुर्यस्य अवबोधः महत्त्वपूर्णः अस्ति। उच्च-तनाव-स्थितौ अशाब्दिक-सङ्केतानाम्, यथा शरीरभाषायाः, अवधानम् विशेषतया महत्त्वपूर्णं भवति।
#HEALTH #Sanskrit #PK
Read more at The Times of India
ए. ए. एस्. ए. ग्लोबल्-हॆल्त्केर् इत्येषा राष्ट्रिय-स्वास्थ्य-आश्वस्ति-कम्पनी-दमन् इत्यनेन सह सहभागिनी अस्ति
ए. ए. एस्. ए. ग्लोबल्-हॆल्त्केर्, द-नेशनल्-हेल्त्-इन्शुरन्स्-कम्पनी-दमन् इत्यनेन सह सहभागित्वम् अकरोत्, येन वैश्विक-कार्यबलयुक्तानां व्यवसायानां कृते निर्मितं नूतनं अन्ताराष्ट्रिय-निजी-चिकित्सा-आश्वस्तिः (ऐ. पि. एम्. ऐ.) प्रदीयते, श्रेष्ठ-स्वास्थ्यसेवा-योजनाः कर्मचारिणां विश्वव्यापिनीषु उत्तम-परिचर्यायां प्रवेष्टुं साहाय्यं कुर्वन्ति, यत्र तत्र तेषां कार्यभारः भवति। दमन्, यू. ए. ई. इत्यस्य बृहत्तमस्य एकीकृतस्य स्वास्थ्यसेवायाः मञ्चस्य प्यूर्-हेल्त् इत्यस्य भागः अस्ति। पुरस्कारविजेता राष्ट्रिय-स्वास्थ्य-आश्वस्ति-संस्था यु. ए. ई. मध्ये 28 लक्षं सदस्यानां कृते समग्र-स्वास्थ्य-आश्वस्ति-उपायान् प्रददाति।
#HEALTH #Sanskrit #ID
Read more at International Adviser