बाल्यावस्थायाः युवावस्थायाः च मध्ये प्रतिदिनं प्रायः 6 तः 9 घण्टाः यावत् निष्क्रियः समयः वर्धितः, येन स्थूलता, डिस्लिपिडेमिया, शोथः, हृद्रोगस्य वृद्धिः च आशङ्का वर्धिता। आक्स्फ़र्ड्-विश्वविद्यालयेन, ब्रिस्टल्-एक्सेटर्-विश्वविद्यालयैः, ईस्टर्न्-फिन्लेण्ड्-विश्वविद्यालयेन च सह सहभागित्वेन अयं शोधः कृतः।
#HEALTH#Sanskrit#PK Read more at Hindustan Times
अद्यतनस्य द्रुतगत्याः कार्य-परिसरेषु मानसिकं भावनात्मकं च स्वास्थ्यं कल्याणस्य कार्यक्षमतायाः च कृते महत्त्वपूर्णम् अस्ति। अस्य पक्षस्य अवहेलनेन तनावः, व्यग्रता, अवसादः च वर्धेत, येन कार्यसन्तोषः, समग्रजीवनस्य गुणवत्ता च प्रभाविता भवेत्। भावानां प्रभावीरूपेण प्रबन्धनार्थं, कार्यस्थले समस्यानां मध्ये रचनात्मक-सम्बन्धान् पोषयितुं च भावनात्मक-बुद्धिचातुर्यस्य अवबोधः महत्त्वपूर्णः अस्ति। उच्च-तनाव-स्थितौ अशाब्दिक-सङ्केतानाम्, यथा शरीरभाषायाः, अवधानम् विशेषतया महत्त्वपूर्णं भवति।
#HEALTH#Sanskrit#PK Read more at The Times of India