ENTERTAINMENT

News in Sanskrit

एन्. सि. टि. ताय्योङ्ग् इत्यस्य नामाङ्कनं घोषितम्
ग्राण्ड्-म्यूसिक्-बैण्ड् इत्यस्य दक्षिणकोरिया-देशस्य लेबुल् एस्. एम्. एण्टरटेन्मेण्ट् इत्यनेन 18 मार्च् 2024 दिनाङ्के एन्. सि. टि. ताय्योङ्ग्-सूचीकरणस्य विषये आधिकारिकं वक्तव्यं प्रकाशितम्। सः 15 एप्रिल् 2024 दिनाङ्के, सार्वजनिकप्रदर्शनेन विना, स्वस्य अनिवार्यसैन्यसेवायै निर्गमिष्यति। हिन्दुस्तान् टैम्स्-भवतः ब्रेकिङ्ग्-न्यूस् इत्यस्य द्रुततमः स्रोतः अस्ति! इदानीं पठतु।
#ENTERTAINMENT #Sanskrit #SG
Read more at Hindustan Times
चलचित्रसमीक्षाः योल
विमर्शकैः प्रशंसिते जापनीस्-चलच्चित्रस्य 100 येन् लव् इत्यस्य चीना-भाषायाः पुनर्निर्माणं योलो इति मलेशिया-देशस्य चलच्चित्रगृहेषु मार्च् 21 दिनाङ्के उद्घाट्यते। जिया लिङ्ग् इत्यस्याः भारः 100 किलोग्राम्-तः अधिकः आसीत् इति कथ्यते, अपि च अधिक-भारयुक्तस्य, निरुद्योगिनः सामाजिक-सन्यासी डु लेयिङ्ग् इत्यस्य पात्रस्य कृते सज्जतां कर्तुं अतिरिक्तं 20 किलोग्राम्-भारम् उपाहरति स्म। ततः सा चलच्चित्रे डू इत्यस्य परिवर्तनं प्रतिबिम्बयितुं प्रायः एकवर्षे 50 किलोग्राम् न्यूनतां प्राप्नोत्।
#ENTERTAINMENT #Sanskrit #SG
Read more at The Star Online
गीदी गीदी एन. टी. वी. पत्रकाराय रीटा टिनिना इत्यस्मै श्रद्धाञ्जलिम् अददात्
रीटा टिनिना इत्यस्याः शवं नैरोबी-नगरस्य स्वकीलेश्व-गृहे रविवासरे, मार्च् 17 दिनाङ्के प्राप्तम्। गीडी इत्ययं स्वस्याः पूर्वकालस्य संवादस्य स्मरणं कृत्वा बोर्ड्-गेम्स् प्रति अनुरागं व्यञ्जयत्, स्नेहेण दिवङ्गतः एन्. टी. वी.-पत्रकारं सनापेय् इति निर्दिश्यत्। एकस्मिन् सामाजिक-माध्यम-पोस्टे, सः तेषां पूर्वतनस्य फ़ेस्बुक्-चिट्-चाट् इत्यस्य स्क्रीन्-शाट् शेर् अकरोत्।
#ENTERTAINMENT #Sanskrit #KE
Read more at Tuko.co.ke
FRIENDI मोबैल् पार्टनरिङ्ग् वित् STARZPLA
फ्रेण्डी मोबैल्, स्टार्ज़्प्ले इत्यनेन सह स्वस्य नवीनतमसहभागित्वस्य घोषणे अभिमानं करोति। एतत् सहभागित्वं फैण्डी-मोबैल्-ग्राहकेभ्यः मनोरञ्जनं पुनर्परिभाषयितुं सज्जम् अस्ति। अस्मिन् नूतनेन सहभागितया, उपयोक्तारः अधुना ब्लाक्बस्टर्-चलच्चित्राणां, विशिष्ट-श्रृङ्खलायाः, रोमाञ्चकर-प्रत्यक्ष-क्रिकेट्-क्रीडायाः च विस्तृत-ग्रन्थालयस्य आनन्दं प्राप्तुं शक्नुवन्ति।
#ENTERTAINMENT #Sanskrit #IL
Read more at Times of Oman
द लिटिल् बिग् थिङ्ग्स् इत्येषा लण्डन्-नगरे त्रिवारं पुरस्कारार्थं नामाङ्किता
"द लिटिल् बिग् थिङ्ग्स्" इतीदं कोरियन्-मीडिया-सङ्घटनेन सी. जे. ई. एन्. एम्. इत्यनेन सहनिर्मितम्। एषः सर्वश्रेष्ठ-नूतन-सङ्गीतस्य, सर्वश्रेष्ठ-नाटक-नृत्यनिर्देशकस्य, सङ्गीतस्य सहायकपात्रस्य सर्वश्रेष्ठ-अभिनेत्र्याः च स्पर्धासु अस्ति। विजेतानां घोषणा एप्रिल्-मासस्य 14 दिनाङ्के लण्डन्-नगरस्य रायल् अल्बर्ट् हाल्-मध्ये भविष्यति।
#ENTERTAINMENT #Sanskrit #IE
Read more at The Korea JoongAng Daily
2019 तमात् वर्षात् प्रथमवारं होज़ियर् अधोमुखः अभवत्
होज़ियर्, बुधवासरे, नवम्बरमासस्य 6 दिनाङ्के, आर्. ए. सी. एरेना इत्यत्र स्वस्य अन्रियल्-अनर्त्-प्रवासस्य आस्ट्रेलियन्-चरणस्य आरम्भं करिष्यति। चिन्ताजनकं क्विण्टुपल्-प्लाटिनं-ट्राक्-टेक् मी टु चर्च्-इत्यनेन प्रेरितं, होज़ियर् इत्यस्य स्वशीर्षकं पूर्णदैर्घ्यं पदार्पणं बिल्बोर्ड्-शीर्ष-200 मध्ये #2 इति शीर्षस्थाने आसीत्। अभिलेखः तस्य जन्मस्थाने ऐर्लेण्ड्-देशे #1 इत्यत्र नवसप्ताहाः आनन्दम् अवाप्नोत्, अपि च अत्र आस्ट्रेलिया-देशे ए. आर्. ऐ. ए. आल्बम्-पट्टिकासु #3 पर्यन्तं औन्नत्यम् अवाप्नोत्।
#ENTERTAINMENT #Sanskrit #IE
Read more at X-Press Magazine
विट्नी ह्यूस्टन् इत्यस्य क्लासिक्-हिन्दुस्तान्-टैम्स् इत्यस्य कृते जेण्डया तथा टाम् होलेण्ड् इत्येतौ बेल्ट औट् कृतवन्तौ
हालीवुड्-ए-लिस्टर् इत्येते, रविवासरे, मार्च् 17 दिनाङ्के, इण्डियन्-वेल्स्-फैनल्स्-क्रीडायां, अनुरूपेषु नैमित्तिक-परिधानेषु शीतलयुगलयोः प्रकम्पनं प्रकटयन्तः दृश्यन्ते स्म। विट्नी ह्यूस्टन् इत्यस्य 2022 तमवर्षस्य गीतस्य ऐ वान्ना डान्स् वित् सम्बडी इत्यस्य स्पन्दित-लयः क्रीडाङ्गणे साक्षात् कम्पयति स्म इव दृश्यते स्म। किम् कर्दाशियन् इत्येषा केट् मिडिल्टन् इत्यस्याः "अरुचिकरम्" इति व्याख्यायाः कृते निन्दां कृतवती।
#ENTERTAINMENT #Sanskrit #IE
Read more at Hindustan Times
ज़ी-एण्टरटेन्मेण्ट्-एण्टरप्राइजेस्-लिमिटेड् इत्यस्य शेर्स्। बी. एस्. ई. मध्ये रू. 143.75 मध्ये व्यापारः कृतः
ज़ी-एण्टरटेन्मेण्ट्-एण्टरप्राइजेस्-लिमिटेड् इत्यस्य शेर्स्, सोमवासरे बी. एस्. ई. इत्यत्र 10:10 ए. एम्. (ऐ. एस्. टि.) इत्यत्र ₹ 143.75 मूल्येन व्यापारं कृतवन्तः, यत् पूर्वतनस्य close.The स्टाक् इत्यस्य ₹ 141.0 इत्यस्य 52-सप्ताहस्य न्यूनमूल्यात्, ₹ 299.5.Earlier इत्यस्य उच्चमूल्यात् च 1.05 प्रतिशतं अधिकं आसीत्, अतः कम्पनी-विशेषस्य शेर्स् इत्येते प्रातःकाले गैप्-अप् इति उद्घाटितवन्तः।
#ENTERTAINMENT #Sanskrit #IN
Read more at The Economic Times
रतिकान्त बसुः 82 वर्षाणि गतवान्
रतिकान्त बसु इत्ययं 1996 तः 2001 पर्यन्तं स्टार् इण्डिया इत्यस्य कार्यकारी-अध्यक्षत्वेन कार्यम् अकरोत्। स्टार्-इण्डिया-संस्थायाः कार्यावधेः पूर्वं, बसु-वर्या दूरदर्शनस्य महा-निर्देशकरूपेण, 1993 तः 1996 पर्यन्तं सूचना-प्रसारण-मन्त्रालयस्य अपर-सचिवरूपेण च सार्वजनिक-प्रसारणे महत्त्वपूर्णं योगदानं कृतवती।
#ENTERTAINMENT #Sanskrit #ET
Read more at Adgully
मार्च्-म्याड्नॆस् कृते शीर्षाः नूतनानि प्रदर्शनान
अस्मिन् सप्ताहे & #x27; इत्यस्य टी. वी.-स्लेट् इत्यत्र अनेकाः उच्चप्रवृत्ति-युक्ताः नूतन-श्रृङ्खलाः दृश्यन्ते। 'पाम् रायल्' (आपल् टी. वी. प्लस्) क्रिस्टन् विग् इत्येषा 1969 तमे वर्षे निर्मितायां लघु-श्रृङ्खलायां म्याक्सिन् सिम्मन्स् इति पात्रं निरवहत्।
#ENTERTAINMENT #Sanskrit #ET
Read more at Tom's Guide