ENTERTAINMENT

News in Sanskrit

मडोन्ना डी. सी. मध्ये प्रदर्शनं करोति। विलम्बेन आरभत
तस्याः प्रदर्शनानि विलम्बेन आरब्धानि इति कथयित्वा मडोन्ना-इत्यस्य प्रशंसकाः फ़ेडरल्-न्यायालये तस्याः विरुद्धम् अभियोगं कुर्वन्तः सन्ति। एतत् न्यूयार्क्-नगरे प्रस्थापितं तत्सदृशं क्लास्-आक्शन्-सूट् अनुसरति। मडोन्ना डिसेम्बर्-मासस्य 18,19 दिनाङ्के क्यापिटल्-वन्-एरेना इत्यत्र द्वयोः प्रदर्शनयोः मुख्यपात्रं निरवहत्।
#ENTERTAINMENT #Sanskrit #CZ
Read more at NewsNation Now
मिनियापोलिस् मध्ये सन्डान्स् चलच्चित्रमहोत्सव
सन्डान्स् इत्यनेन प्रार्थितम् अस्ति यत् बिड्डिङ्ग्-समुदायाः मे-मासस्य 1 दिनाङ्कात् पूर्वं रिक्वेस्ट् फ़ार् इन्फ़र्मेशन् (आर्. एफ्. ऐ.) इत्यस्य प्रस्तुतिं कुर्युः इति। 40 वर्षेभ्यः अधिककालस्य उत्सवः अघोषयत् यत् 2027 तमवर्षात् आरभ्य संयुक्तराज्यामेरिकादेशे सन्डान्स् चलच्चित्रमहोत्सवस्य आयोजनार्थं व्यवहार्यस्थानानां अन्वेषणस्य प्रक्रिया आरभत इति। मिनियापोलिस्-एण्टरप्रैस्-इवेण्ट्स्-म्यानेजर् एण्ड्रू बल्लार्ड् इत्येषः अवदत् यत्, "इदं अद्भुतं आयोजनम् अस्ति इति मम अभिप्रायः अस्ति" इति।
#ENTERTAINMENT #Sanskrit #CZ
Read more at KARE11.com
गुस्ताव् क्लिम्ट् इत्यस्य एका कन्यायाः चित्रम्
गुस्ताव् क्लिम्ट् इत्ययं स्वस्य मृत्योः पूर्ववर्षे 1917 तमे वर्षे "पोर्ट्रैट् आफ़् फ़्राउलीन् लैसर्" इत्यस्य कार्यं आरब्धवान्। चित्रणं हाङ्ग्-काङ्ग्-नगरात् एकः निविदाकारं प्रति गतम्, यस्य परिचयः नासीत्। 1925 तः 1960 पर्यन्तं अस्य चित्रकलायाः किं जातम् इति स्पष्टतया न ज्ञायते।
#ENTERTAINMENT #Sanskrit #ZW
Read more at Chicago Tribune
नेवाडा-नगरे चलच्चित्राणां तथा टी. वी.-निर्माणानां कृते कास्टिङ्ग्-आह्वानान
ब्याक्स्टेज् इतीदं नेवाडा-नगरे वर्तमानस्य दूरदर्शनस्य चलच्चित्रस्य च परियोजनानां सूचीं सङ्कलयत्, तथा च काः पात्राणि ते पूरयितुं प्रयतन्ते इति। हालीवुड्-नगरस्य ग्लिट्ज्, ग्ल्याम् च अल्पवयस्सात् आरभ्य अमेरिकीयानां अवधानं ग्रहीयते। ख्यातिप्रतिष्ठानां इन्स्टाग्राम्-कथाः, रक्त-कार्पेट्-मुद्राः च अतिरिच्य, तत्र अभिनेतारः स्वकीयं देयम् अददति, स्वकौशलस्य सम्मानं च कुर्वन्ति। कास्टिङ्ग्-काल्स् प्रति समर्पणम् तस्य यात्रायाः महतः भागः अस्ति।
#ENTERTAINMENT #Sanskrit #UG
Read more at Las Vegas Review-Journal
नेवाडा-नगरे चलच्चित्राणां तथा टी. वी.-निर्माणानां कृते कास्टिङ्ग्-आह्वानान
ब्याक्स्टेज् इतीदं नेवाडा-नगरे वर्तमानस्य दूरदर्शनस्य चलच्चित्रस्य च परियोजनानां सूचीं सङ्कलयत्, तथा च काः पात्राणि ते पूरयितुं प्रयतन्ते इति। हालीवुड्-नगरस्य ग्लिट्ज्, ग्ल्याम् च अल्पवयस्सात् आरभ्य अमेरिकीयानां अवधानं ग्रहीयते। ख्यातिप्रतिष्ठानां इन्स्टाग्राम्-कथाः, रक्त-कार्पेट्-मुद्राः च अतिरिच्य, तत्र अभिनेतारः स्वकीयं देयम् अददति, स्वकौशलस्य सम्मानं च कुर्वन्ति। कास्टिङ्ग्-काल्स् प्रति समर्पणम् तस्य यात्रायाः महतः भागः अस्ति।
#ENTERTAINMENT #Sanskrit #TZ
Read more at Las Vegas Review-Journal
जियोसिनेमा संस्थया नूतनं मासिक-सदस्यता-योजना आरब्धा
जियोसिनेमा इत्यनेन बुधवासरे नूतनं मासिक-सदस्यता-योजना प्रवर्तिता, यस्य न्यूनतम-स्तरस्य मूल्यं केवलं 35 सेण्ट्स् आसीत्। एषा सेवा-एशिया-महाद्वीपस्य धनिकतमस्य मुकेश-अम्बानी इत्यस्य समर्थनेन-मासिक-स्तरद्वयं प्रावर्तयत्-भारतीय-रूप्यकाणि 89 ($1), यत्र चतुर्णां युगपत्-पटल-प्रवेशस्य समर्थनं भवति, तथा च 29 रूप्यकाणि, एक-पटल-प्रवेशस्य च। युगपत् दृश्यम् अतिरिच्य, द्वयोः स्तरयोः।
#ENTERTAINMENT #Sanskrit #MY
Read more at TechCrunch
डेविड् बेक्ह्याम् इत्यस्य 50 तमस्य जन्मदिनस्य उत्सवः अस्ति
विक्टोरिया बेक्ह्याम् इत्येषा सप्ताहान्ते स्वस्य 50 तमं जन्मदिनं अनेकैः ए-लिस्ट्-ख्यातिवर्यैः उपस्थिते विलासितापूर्ण-उत्सवेन आचर्यत्। लण्डन्-नगरस्य ओस्वाल्ड्-नामकस्य निजी-क्लब्-मध्ये अयं कार्यक्रमः आयोजितः आसीत्, यस्य मूल्यं £250,000 (प्रायः $312,000) यावत् अस्ति इति ब्रिटिश्-ट्याब्लाय्ड् द सन् इत्यस्य मतेन, वि. ऐ. पि.-विशेष-सदस्यानां क्लब्-मध्ये वीडियो-अभिलेखनं छायाचित्रग्रहणम् च निषिद्धम् अस्ति।
#ENTERTAINMENT #Sanskrit #MY
Read more at AS USA
विविध-मनोरञ्जन-विपणन-शिखरसम्मेलन
वैरायटी-एण्टरटेन्मेण्ट्-मार्केटिङ्ग्-समिट् शीर्ष-उद्योग-विपणकानां रणनीतिं प्रकाशयिष्यति। एषः कार्यक्रमः एप्रिल्-मासस्य 24 दिनाङ्के लास्-एञ्जलीस्-नगरे भविष्यति। डिस्नी-एण्टरटेन्मेण्ट्-दूरदर्शनस्य विपणन-अध्यक्षः शानोन् रेयान् वरायटी इत्यस्य उद्घाटन-एण्टरटेन्मेण्ट्-मार्केटिङ्ग्-ऐकान्-पुरस्कारं प्राप्स्यति।
#ENTERTAINMENT #Sanskrit #MY
Read more at Variety
फर्हान् अख्तर् इत्यस्य नूतनं चलच्चित्रम्-आपरेशन् ट्रैडेण्ट
किञ्चित्कालात् पूर्वं, एक्सेल्-एण्टरटेन्मेण्ट् इत्यस्य आधिकारिकं एक्स् (पूर्वं ट्विटर्)-हस्तम् अघोषयत् यत् ते आपरेशन्-ट्रैडेण्ट्-इत्यनेन सह आगच्छन्ति इति। एतत् चलच्चित्रं #1971IndoPakWar इत्यस्य समये #IndianNavy इत्यस्य साहसिक-आक्रमणस्य आधारेण निर्मितम् अस्ति।
#ENTERTAINMENT #Sanskrit #KE
Read more at PINKVILLA
अज्ञात-नायक-साक्षात्कार
अहं स्माल्बोन्-परिवारं जानामि, तथा च एतत् चलच्चित्रं सत्यकथायाः आधारेण प्रेरितं च अस्ति यत् कथं ते आस्ट्रेलिया-देशात् अमेरिकादेशं प्रति स्वनाम्ना मुद्राभिः सह प्रवासं कृतवन्तः, तथा च जीवितुं जीवितुं च प्रयत्नस्य सर्वान् संघर्षान् कष्टान् च निरूढवन्तः इति। मया जोयल् तथा ल्यूक् स्माल्बोन् इत्येताभ्यां सह मैत्री अभवत् तथा च ते स्वकथां व्यञ्जयितुं इच्छन्ति स्म, तथा च ते चित्रकथाम् अलिखन् तथा च ते मम तथा मम संस्थया सह व्यञ्जन्। अतः ते कार्यकारीनिर्मातारूपेण हस्ताक्षरं कृतवन्तः। एवं तत् उपरि चेरी इव अनुभूतम्। अहं वास्तविकव्यक्तेः पात्रं निर्वहामि।
#ENTERTAINMENT #Sanskrit #IL
Read more at HOLA! USA