ENTERTAINMENT

News in Sanskrit

वाको सप्ताहान्तमहोत्सवात् प्रत्यक्षः भवः
वाको-नगरं एप्रिल्-मासस्य 8 दिनाङ्कस्य ग्रहणात् पूर्वं सप्ताहान्तस्य उत्सवस्य भागरूपेण प्रदर्शनार्थं मनोरञ्जनकार्याणां कृते आहत्य $422,500 विनियोजितम् अस्ति। "लैव् फ्रम् वाको" इति सप्ताहान्त-उत्सवः शुक्रवासरम्, एप्रिल्-मासस्य 5 दिनाङ्कात्, रविवासरम्, एप्रिल्-मासस्य 7 दिनाङ्कपर्यन्तं भविष्यति। सङ्गीतसभायाः प्रतिभायाः सुरक्षायै, नगरं कलाकाराणां पुष्टीकरणार्थं, घोषणानां समयनिर्धारणार्थं, कागदीकरणे उल्लिखितव्ययेन निक्षेपाः निर्गन्तुं च अनुबन्धान् कर्तुम् आवश्यकम् आसीत्।
#ENTERTAINMENT #Sanskrit #HU
Read more at KWKT - FOX 44
प्रेरित मनोरञ्जन, Inc.-सामान्य परामर्
इन्स्पैर्ड् एण्टरटेन्मेण्ट्, ऐ. एन्. सी. इत्यनेन स्वस्य सामान्य-परामर्श-पदस्य परिवर्तनस्य घोषणा कृता। सिमोना कैमिल्लेरी 1 जुलै 2024 तः कैरीस् डेमोन् इत्यस्य उत्तराधिकारी भविष्यति। सुश्री डेमोन् कार्पोरेट्-सचिवरूपेण स्वां भूमिकां अनुवर्तयिष्यति।
#ENTERTAINMENT #Sanskrit #HU
Read more at GlobeNewswire
नियान् वे-पायिण्ट्-एण्टरटेन्मेण्ट् इतीदं क्रीणाति, यत् "द फेवरिट्" इत्यस्य स्टूडियो अस्ति
वे-पायिण्ट् इत्यस्य निवेशः नियान् इत्यस्य उत्पादनस्य वितरणस्य च प्रयत्नान् विस्तारयितुं समर्थः भविष्यति। अयं व्यवहारः हण्टर् शेफर् इत्यस्य नेतृत्वे भयानकचलच्चित्रे "कुकू" इत्यस्मिन् संस्थायाः सहयोगम् अनुसरति, यस्य प्रथमप्रदर्शनं बर्लिन्-चलच्चित्रमहोत्सवे तथा एस्. एक्स्. एस्. डब्ल्यू. मध्ये अभवत्। सः सद्यः एव स्वस्य चलच्चित्राणां वैश्विकवितरणस्य निर्वहणार्थं अन्ताराष्ट्रियविक्रयविभागं प्रारब्धवान्।
#ENTERTAINMENT #Sanskrit #LT
Read more at Variety
नियान् तथा वेपायण्ट् एण्टरटेन्मेण्ट्-एकः व्यूहात्मकसमन्वयः
नियान् तथा वे-पायिण्ट् च निकट भविष्ये तेषां सहयोगस्य घोषणाम् करिष्यन्ति। "कुकू" इत्यस्य एस्. एक्स्. एस्. डब्ल्यू. प्रथमप्रदर्शनस्य किञ्चित्कालानन्तरम् एव अयं व्यवहारः आगच्छति। नियान् इत्ययं केन्स्-पाम्-डि-ओर् इत्यस्य यू. एस्. वितरणम् अवहत्।
#ENTERTAINMENT #Sanskrit #MA
Read more at TheWrap
मनोरञ्जन-समुदाय-निधि-उत्सव
मनोरञ्जन-समुदाय-कोषस्य वार्षिक-उत्सवः एप्रिल्-मासस्य 8 दिनाङ्के न्यूयार्क्-म्यारियट्-मार्क्विस् इत्यत्र भविष्यति। सायङ्काले सोनिया फ्रैड्मन्, सेथ् म्याक्फर्लेन्, वार्नर् ब्रदर्स् दूरदर्शनसमूहः च सम्मानिताः भविष्यन्ति। तिस्रः अपि एण्टरटेन्मेण्ट्-कम्युनिटी-फौण्डेशन्-मॆडल्-आफ़्-आनर् इत्येतं प्राप्नुयुः। विशेष-अतिथिषु एनेट् बेनिङ्ग्, मारिया फ्रैड्मन्, लिज् गिल्लीस् च सम्मिलिताः भविष्यन्ति।
#ENTERTAINMENT #Sanskrit #MA
Read more at Playbill
टेन्सेण्ट् म्यूसिक् एण्टरटेन्मेण्ट् ए. डी. आर्. $0.14 प्रतिशेयर् अर्जयति
निवेदक-पर्यवेक्षक-विश्लेषकाः टेन्सेण्ट्-म्यूसिक्-एण्टरटेन्मेण्ट्-ए. डी. आर्. (टी. एम्. ई.) इत्येषा समायोजितरूपेण आयस्य विवरणं दत्तवन्तः, अतः तत् विश्लेषकाणां अनुमानैः अथवा पूर्वकालैः सह प्रत्यक्षतया तुलनीयं न भवेत्। एकवर्षपूर्वस्य तस्मिन् एव त्रैमासिके, कम्पनी $1.1 बिलियन् इत्यस्य राजस्वेन $0.13 प्रतिशेयर् अर्जयत्। प्रतिवेदनस्य अनन्तरं स्टाक् 7.03% तः $11.12 पर्यन्तं वर्धते।
#ENTERTAINMENT #Sanskrit #FR
Read more at InvestorsObserver
नेपर्विल् व्यवसाय-सप्ताह
चिक्-फिल्-ए, नगरे पञ्जीकृतानां योजनानां अनुसारं, 1159 ई. ओग्डेन् एव् इत्यत्र नूतनं फास्ट्-फूड् भोजनालयं निर्मातुं प्रयतते। अस्य शृङ्खलायाः समीपस्थानि स्थानानि सन्ति-यथा अरोरा-इत्यस्य फाक्स्-व्याली-माल्, बोलिङ्ग्ब्रूक्, व्हीटन्, ओस्वेगो च। योजना-आयुक्ताः कम्पेनी-विशेषस्य योजनायाः फलप्राप्त्यर्थं आवश्यकानां कतिपयानां निवेदितानां विचलनानां विषये विचारं करिष्यन्ति।
#ENTERTAINMENT #Sanskrit #FR
Read more at Chicago Tribune
ओशेया-विश्वस्य प्रथमं माड्युलर् फ़्लोटिङ्ग् एण्टरटेन्मेण्ट् वेन्य
उच्च-ऋतुषु, ओशेया इतीदं विश्वव्यापिनीषु चित्ताकर्षक-गन्तव्यस्थानेषु नियुज्यते। Waterstudio.NL इत्यत्र स्थपतिभिः, मेयर् फ़्लोटिङ्ग् सोल्यूशन्स् इत्यत्र अभियन्तृभिः, तथा च प्रोस्पेक्ट्-डिसैन्-इण्टर्न्याशनल् इत्यत्र विन्यासकैः परिकल्पितं विस्तारणीयं निर्माणं 4000 वर्गफीट्-तः 12,000 वर्गफीट्-मितं यावत् आकारं परिवर्तयितुं शक्नोति। विवाहार्थं अन्येषु उत्सवेषु वा अपि एतत् स्थापयितुं शक्यते।
#ENTERTAINMENT #Sanskrit #FR
Read more at Robb Report
द हैप्पी प्लेस्-जोअन्ना गार्सिया स्विशर
द हैप्पी प्लेस् इति जीवनशैल्याः डिजिटल् तथा सामाजिक-माध्यम-मञ्चः अस्ति यः आनन्दं समुदाय-भावं च आनयन् स्थानानि, स्थानानि, क्षणानि च आचर्यते। जालपुटं प्रायः दश लक्षान् अभिदातृन् प्राप्नोत्, केवलं गतमासे एव तेषां सामाजिक-माध्यम-लेखाः 4.8 मिलियन् तः अधिकाः अभवन्।
#ENTERTAINMENT #Sanskrit #BE
Read more at Deadline
अनि डिफ्राङ्को इत्यस्य नूतनं सङ्गीतं "हेडस्टौन्
अनि डिफ्राङ्को इत्येषा सङ्गीत-उद्योगस्य डी. ऐ. वै. अधोलोकस्य दीर्घकालात् निन्दिता अस्ति। सा सेट्-लिस्ट्-मध्ये परिवर्तनं करोति, कथा कथनस्य नूतनीकरणं करोति, तथा च क्रस्टी-डैव्-बार् अथवा साफ्ट्-सीटर्-थियेटर् इति स्थले प्रदर्शनस्य आकृतिं कल्पयति। यदा सा बहुभ्यः वर्षेभ्यः पूर्वं ड्रम्मर्-वादकः एन्डी स्टोचान्स्की इत्यनेन सह भ्रमणं कुर्वती आसीत्, तदा सा फ़्लेनेल्-शर्ट् धर्य मञ्चे गच्छन्ती, वायुं शुङ्घ्य, "अद्य रात्रौ किं भवति?" इति प्रश्नस्य विषये चिन्तयति स्म।
#ENTERTAINMENT #Sanskrit #CZ
Read more at The Washington Post