ENTERTAINMENT

News in Sanskrit

एक्स-मेन '97 समीक्ष
अहं 90 तमस्य दशकस्य क्लासिक्-एक्स्-मेन्-कार्टून् कदापि न दृष्टवान्, परन्तु अहं स्वयमेव तत् द्रष्टुं कदापि समयं न कल्पितवान् (परन्तु तत् मम सूच्यां आसीत्, अहं शपथं करोमि) मम बृहत्तमस्य वस्तुनः अभावः आसीत् यत् उचितं सन्दर्भः, प्रदर्शनस्य युक्तियुक्त-आकारस्य सूपर्-पावर्ड्-म्यटेण्ट्स्-पात्रवर्गस्य मध्ये सम्बन्धस्य अवबोधः च आसीत्। एतत्, न्यूनातिन्यूनं प्रथम-खण्डे एव, रोबर्टो डा कोस्टा, अथवा सन्स्पाट् इति नूतनस्य पात्रस्य परिचयद्वारा क्रियते।
#ENTERTAINMENT #Sanskrit #VE
Read more at Tom's Guide
लाङ्ग् ऐलण्ड् म्यूसिक् अण्ड् एण्टरटेन्मेण्ट् हाल् आफ़् फ़ेम सङ्गीतसमारोहः बिली जोयल् सम्मानितः
द लाङ्ग् ऐलण्ड् म्यूसिक् अण्ड् एण्टरटेन्मेण्ट् हाल् आफ् फेम् जून् 7 दिनाङ्के ब्रूक्विल्ले-नगरस्य LIU पोस्ट् इत्यस्य टिल्स् सेण्टर् फ़ार् द पर्फार्मिंग् आर्ट्स् इत्यत्र बिली जोयल् इत्यस्य तस्य सङ्गीतस्य च सम्मानार्थं 20 तमम् वार्षिकोत्सव-सङ्गीत-कार्यक्रमम् आयोजयिष्यति। वर्तमानश्रेण्यां डेबी गिब्सन्, जिम्मी वेब्, मैक् डेल् गैडिस्, रन् डी. एम्. सी. इत्यस्य डैरिल् "डी. एम्. सी". मैक् डेनियल्स्, ज़ेब्रा, आल्बर्ट्, जो बौचार्ड् च सन्ति।
#ENTERTAINMENT #Sanskrit #MX
Read more at Newsday
लास् वेगास्-नगरस्य राक्-अकाडेमी इत्यत्र ब्रूस् स्प्रिङ्ग्स्टीन् तथा ई-स्ट्रीट्-वाद्यवृन्दः च
ब्रूस् स्प्रिङ्ग्स्टीन् इत्यस्य ई-स्ट्रीट्-ब्याण्ड् इत्यस्य गिटार्-वादकः सदस्यः च स्टीवी वान् ज़ाण्ड्ट् इत्येषः, गुरुवासरे, मार्च् 21,2024 दिनाङ्के, लास्-वेगास्-नगरे डेल्टा-अकाडेमी इत्यस्य अन्तः राक्-अकाडेमी-आफ्-द-पर्फार्मिंग्-आर्ट्स् इत्यस्मिन् एकस्मिन् वर्गे भाषते। मङ्गलवासरे रात्रौ नोटोरीटी लैव् इत्यत्र उद्वेलितप्रदर्शनेन वाद्यवृन्दः पुनः आरभ्य प्रवासस्य आरम्भं कृतवान्। एतेषां छात्राणां कृते एषः नूतनः संसारः अस्ति, ये आर्. ए. पी. ए. टीच्राक् राष्ट्रियसङ्गीतकार्यक्रमस्य भागाः सन्ति।
#ENTERTAINMENT #Sanskrit #CU
Read more at Las Vegas Review-Journal
मार्गोट् राबी इत्यस्य "द सिम्स्" इति चलच्चित्रं शीघ्रमेव आगमिष्यति
द सिम्स् & quot; प्रथमवारं 2000 तमे वर्षे बृहत्तरस्य सिम्स्-वीडियो-क्रीडा-श्रृङ्खलायाः भागरूपेण प्रारब्धम्, यस्मिन् सिम्सिटी अपि अन्तर्भवति स्म। वर्षेषु वर्षेषु, त्रयः उत्तरभागाः, डजन्-डजन्-तः अधिकाः विस्तार-सञ्चिकाः च योजिताः, येन क्रीडकाः विविधेषु विन्यासेषु निमग्नाः भवेयुः।
#ENTERTAINMENT #Sanskrit #CO
Read more at NBC Chicago
फिली-भोजनस्थानानि-साप्ताहिक-क्विज़ो, ड्र्याग्-ब्रञ्च्, हास्यक्रीडा-प्रदर्शनानि, अपि च अन्यानि
साप्ताहिक-क्विज़ो, ड्र्याग्-ब्रन्च्स्, हास्यक्रीडा-प्रदर्शनानि, ओपन्-मैक्-नैट्स्, जैज़् इत्यादीनां कृते एतेषु स्थलेषु विरामं कुर्वन्तु। फिलाडेल्फिया इत्यादिषु वर्धमान-भोजन-दृश्ययुक्ते नगरे, कस्यापि पाककला-साहसस्य कृते अतिरिक्तं उत्साहं योजयितुं स्फूर्तिदायकं भवितुम् अर्हति। ईटर् फिली इत्यस्य वार्तापत्रस्य सदस्यतां स्वीकरोतु।
#ENTERTAINMENT #Sanskrit #DE
Read more at Eater Philly
सिधु मूसेवाला इत्यस्य नवजातः सिधु मूसेवाला इत्येष
सिधु मूसेवाला इत्यस्य मातापितरौ बल्कौर् सिङ्घ्, चरण् कौर् च सद्यः एव पुत्रं प्राप्तवन्तौ। तस्य मातापितरौ नवजातस्य नाम शुभदीप् इति कृतवन्तः-तस्य दिवङ्गतः भ्रातुः शुभदीप् सिङ्घ् सिधा इत्यस्य नाम्ना। तस्य वीडियोगणानि अन्तर्जालमाध्यमेन प्राप्तानि सन्ति। टैम्स् स्क्वेर्-मध्ये "बिग् मोमेण्ट् फ़ार् टैम्स् स्क्वेर्" इति प्रशंसापत्रस्य प्रतिक्रियारूपेण एकः प्रशंसकः चित्रमुद्रिकायाः प्रतिक्रियारूपेण अलिखत्।
#ENTERTAINMENT #Sanskrit #ZW
Read more at Hindustan Times
रिकी मार्टिन् इत्यस्य पिता तं समलिङ्गीरूपेण बहिः आगन्तुं उद्बुद्धवान्
रिकी मार्टिन् इत्ययम् अङ्गीकृतवान् यत् सः 2010 तमे वर्षे बहिः न आगतः स्यात् यदि तस्य पूर्व-मनोवैज्ञानिकस्य पितुः एनरिके मोरालेस् इत्यस्य उपदेशः नासीत् इति। सः सिरियस्-एक्स्. एम्. इत्यस्य 'एन्डी-कोहेन्-लैव्' इत्यस्मिन् अवदत् यत् कथं तस्य व्यावसायिक-दलः, यदि सः बहिः आगच्छति तर्हि "भवतः वृत्तिजीवनस्य समाप्तिः भविष्यति" इति उक्त्वा, स्वस्य यौनेच्छां प्रच्छन्नुं तं चितवान् इति, रिकी अवदत्, "भवन्तः विश्वं न वक्तव्याः। भवतः मित्राणि जानन्ति, भवतः परिवारः जानाति। भवतः सम्मुखे स्थातुं किमर्थम् आवश्यकम्?
#ENTERTAINMENT #Sanskrit #US
Read more at The Mercury - Manhattan, Kansas
गजानां कृते जलं समीक्ष
नूतनं ब्राड्वे-सङ्गीतं "वाटर् फ़ार् एलिफेण्ट्स्" मिलित्वा दृश्यते। अन्ततः बेन्जिनी-ब्रदर्स् इत्यस्य अवसाद-युगस्य भ्रमण-सर्कस् इतीदं टिप्टाप् बिग्-टाप् इति नास्ति। कलाकाराः दृढतया निबद्धान् कुशलान् समूहान् निर्मीयन्ते, परन्तु केचन अल्पाः मेङ्गीयाः भवेयुः। तम्बुः, भ्रमणगृहं च राग्ट्याग् इत्यस्य पार्श्वे स्तः।
#ENTERTAINMENT #Sanskrit #US
Read more at The Washington Post
मार्गोट् राबी 'स् बार्बी-इन्स्पैर्ड् फ़ैशन
द सिम्स् & quot; प्रथमवारं 2000 तमे वर्षे बृहत्तरस्य सिम्स्-वीडियो-क्रीडा-श्रृङ्खलायाः भागरूपेण प्रारब्धम्, यस्मिन् सिम्सिटी अपि अन्तर्भवति स्म। वर्षेषु वर्षेषु, त्रयः उत्तरभागाः, डजन्-डजन्-तः अधिकाः विस्तार-सञ्चिकाः च योजिताः, येन क्रीडकाः विविधेषु विन्यासेषु निमग्नाः भवेयुः।
#ENTERTAINMENT #Sanskrit #GB
Read more at NBC Philadelphia
नेटफ़्लिक्स् इत्यस्य 'सुपर्सेक्स्
सुपर्सेक्स् इत्यस्मिन् रोक्को सिफ्रेडी इत्यस्य जीवनं इटलीदेशस्य ओर्टाना-नगरे तस्य विनम्रतायाः आरम्भात् आरभ्य अश्लील-उद्यमे मार्की-रूपेण तस्य आरोहणपर्यन्तं अन्वेषितम् अस्ति। श्रृङ्खलायाः आधिकारिकः सारांशः कथयति यत् "एषा कथा अस्ति या अश्लीलस्य जीवनस्य च सम्बन्धं, कामस्य शक्तिं, मृत्योः सह तस्य सम्बन्धं च प्रश्निं करोति" इति निर्मात्री फ्रांसेस्का मनीरी एकम् सम्मोहकं आख्यानयात्रां प्रारभते।
#ENTERTAINMENT #Sanskrit #UG
Read more at AugustMan Thailand