ENTERTAINMENT

News in Sanskrit

नेल्ली लोवेट् इत्यमुं विस्मरतु-किं भवन्तं गाययति
"स्वीनी टाड्" इत्यस्मिन् चलच्चित्रे सट्टन् फोस्टर् इत्येषा श्रीमती लोवेट् इत्यस्याः पात्रं निर्वहति। सा मलविसर्जनं करोति, परन्तु आत्मानं प्रीयितुं न शक्नोति। एतत् अत्यन्तं स्वाभाविकतया अनैतिकम् अस्ति, परन्तु गीतात्मकरूपेण सुलभं न भवति इति सा वदति।
#ENTERTAINMENT #Sanskrit #TR
Read more at The Washington Post
पेप्पी लव् साङ्ग् इत्यनेन सह यूरोविजन्-गीतस्पर्धायां ए. बी. बी. ए. विजेतः
ए. बी. बी. ए. इत्यनेन वाटर्लू इत्यनेन सह प्रथमस्य बृहत्-युद्धस्य विजयस्य 50 वर्षाणि यावत् प्रशंसकाः आचर्यन्ते। अर्धशताब्देः पूर्वं शनिवासरे, एप्रिल् 6 दिनाङ्के, स्वीडिश्-चतुष्टयः 1974 तमे वर्षे यूरोविजन्-साङ्ग्-कन्टेस्ट् इत्यस्मिन् पेप्पी-लव्-गीतेन विजयं प्राप्नोत्। आङ्ग्ल-तटीय-नगरे ब्रैटन्-नगरे प्रशंसकाः फ्लाश्मोब्-नृत्यं प्रदर्शयन्तः आसन्।
#ENTERTAINMENT #Sanskrit #TR
Read more at KSAT San Antonio
ए. बी. बी. ए. यूरोविजन्-गीत-स्पर्धां जितवान्
ए. बी. बी. ए. 1974 तमे वर्षे यूरोविजन्-साङ्ग्-कन्टेस्ट् इत्यस्मिन् पेप्पी-लव्-गीतेन विजयं प्राप्नोत्। लण्डन्-नगरस्य वाटर्लू-रेल्-स्थानके शनिवासरे पुनः एतत् गीतं प्राचलत्। ब्रैटन्-नगरे, यत्र 1974 तमे वर्षे स्पर्धा आयोजिता आसीत्, तत्र प्रशंसकाः फ्लाश्मोब्-नृत्यं प्रदर्शयन्तः आसन्।
#ENTERTAINMENT #Sanskrit #SE
Read more at The Washington Post
पेप्पी लव् साङ्ग् इत्यनेन सह यूरोविजन्-गीतस्पर्धायां ए. बी. बी. ए. विजेतः
ए. बी. बी. ए. इत्यनेन वाटर्लू इत्यनेन सह प्रथमस्य बृहत्-युद्धस्य विजयस्य 50 वर्षाणि यावत् प्रशंसकाः आचर्यन्ते। अर्धशताब्देः पूर्वं शनिवासरे, एप्रिल् 6 दिनाङ्के, स्वीडिश्-चतुष्टयः 1974 तमे वर्षे यूरोविजन्-साङ्ग्-कन्टेस्ट् इत्यस्मिन् पेप्पी-लव्-गीतेन विजयं प्राप्नोत्। आङ्ग्ल-तटीय-नगरे ब्रैटन्-नगरे प्रशंसकाः फ्लाश्मोब्-नृत्यं प्रदर्शयन्तः आसन्।
#ENTERTAINMENT #Sanskrit #SI
Read more at WKMG News 6 & ClickOrlando
पेप्पी लव् साङ्ग् इत्यनेन सह यूरोविजन्-गीतस्पर्धायां ए. बी. बी. ए. विजेतः
ए. बी. बी. ए. इत्यनेन वाटर्लू इत्यनेन सह प्रथमस्य बृहत्-युद्धस्य विजयस्य 50 वर्षाणि यावत् प्रशंसकाः आचर्यन्ते। अर्धशताब्देः पूर्वं शनिवासरे, एप्रिल् 6 दिनाङ्के, स्वीडिश्-चतुष्टयः 1974 तमे वर्षे यूरोविजन्-साङ्ग्-कन्टेस्ट् इत्यस्मिन् पेप्पी-लव्-गीतेन विजयं प्राप्नोत्। आङ्ग्ल-तटीय-नगरे ब्रैटन्-नगरे प्रशंसकाः फ्लाश्मोब्-नृत्यं प्रदर्शयन्तः आसन्।
#ENTERTAINMENT #Sanskrit #SK
Read more at KPRC Click2Houston
लव्ल्याण्ड्-प्रदर्शनकलाः-अतीतस्य, वर्तमानस्य, भविष्यस्य च अवलोकनं करोति
ए. सी. टी. मानव-अधिकार-चलच्चित्रमहोत्सवः-शनिवासरः-रविवासरः, लोरी-छात्र-केन्द्रम्, 1101 सेण्टर्-एव्. माल्, तथा द लिरिक्, 1209 एन्. कालेज् एव्., फोर्ट् कालिन्स्। उत्सवः $35 तः $110 पर्यन्तं भवति; व्यक्तिगत-टिकेट् अपि उपलभ्यन्ते, actfilmfest.org।
#ENTERTAINMENT #Sanskrit #RO
Read more at Loveland Reporter-Herald
गाड्जिल्ला एक्स-काङ्ग्ः द न्यू एम्पायर् बाक्स्-आफ़िस्-डे सङ्ग्रह
गाड्जिल्ला-एक्स्-काङ्ग्-द न्यू-एंपयर्-बाक्स्-आफ़िस्-कलेक्शन्-डे 8 इति राक्षसी-चलच्चित्रे रेबेका हाल्, ब्रयान्-टैरी-हेन्री, डान्-स्टीवेन्स्, कैली-हाटल् इत्यादयः अन्ये प्रमुखेषु पात्रेषु दृश्यन्ते। एतत् गोड्ज़िल्ला-फ्रांचैसी इत्यस्मिन् 38 तमं, किङ्ग्-काङ्ग्-श्रृङ्खलायां 13 तमं, मान्स्टर्-वर्स् इत्यस्मिन् पञ्चमं च चलच्चित्रम् अस्ति।
#ENTERTAINMENT #Sanskrit #MY
Read more at Times Now
Lelaki Itu-हन्ना डेलीश
हन्ना डेलीशा 2013 तमात् वर्षात् सिङ्गापुर्-मनोरञ्जन-उद्यमे सक्रियः अस्ति। सा युगलस्य भागरूपेण एकल-ध्वनिमुद्रणं कृतवती, सिङ्गापुर्-वाहिन्या मीडियाकार्प् सुरिया इत्यनेन निर्मितेषु नाटकेषु अपि अभ्यनयत्। 2017 तमे वर्षे सा मलेशिया-देशस्य मनोरञ्जनक्षेत्रे भाग्यं परीक्षयितुं निश्चितवती।
#ENTERTAINMENT #Sanskrit #MY
Read more at The Star Online
एन्. सि. टि. विश् इत्यस्य प्रत्यक्षप्रदर्शने सुधारः अभवत्
एन्. सी. टी. विश् इति एन्. सी. टी. इत्यस्य जापनीस्-आधारितः घटकः अस्ति यः मार्च्-मासस्य 4 दिनाङ्के दक्षिणकोरियादेशे प्रारब्धः। समूहः कथयति यत् ते मञ्चे स्वस्य प्रत्यक्षप्रदर्शनम् अपि च प्रशंसकैः सह संवादस्य रीतिं च उन्नतवन्तः इति। सियोन् अवदत् यत्, "अस्मिन् क्षणे वयं केवलं अङ्कुराणि एव स्मः, परन्तु वयं वृक्षाः वृक्षाः भवितुं आशां कुर्मः, यैः जनैः सह भागयितुं सुखफलानि प्राप्नुयुः" इति।
#ENTERTAINMENT #Sanskrit #MY
Read more at The Star Online
कोल्ट् फोर्ड् एरिजोना-नगरे हृदयाघातेन पीडितः अस्ति
अरिज़्-राज्यस्य गिल्बर्ट्-नगरे सङ्गीतसभायाः अनन्तरं कोल्ट् फ़ोर्ड् नामकः हृदयाघातेन पीडितः अभवत्। सः सद्यः एव डैर्क्स् बेण्ट्ली इत्यस्य विस्की रो इत्यस्मिन् स्वस्य सेट् समाप्तवान् आसीत्। "वर्किन् आन्" इति गायकः मेसा-नगरस्य ब्यानर्-डेज़र्ट्-मेडिकल्-सेण्टर् प्रति प्रेषितः।
#ENTERTAINMENT #Sanskrit #LV
Read more at New York Post