"स्वीनी टाड्" इत्यस्मिन् चलच्चित्रे सट्टन् फोस्टर् इत्येषा श्रीमती लोवेट् इत्यस्याः पात्रं निर्वहति। सा मलविसर्जनं करोति, परन्तु आत्मानं प्रीयितुं न शक्नोति। एतत् अत्यन्तं स्वाभाविकतया अनैतिकम् अस्ति, परन्तु गीतात्मकरूपेण सुलभं न भवति इति सा वदति।
#ENTERTAINMENT#Sanskrit#TR Read more at The Washington Post
ए. बी. बी. ए. इत्यनेन वाटर्लू इत्यनेन सह प्रथमस्य बृहत्-युद्धस्य विजयस्य 50 वर्षाणि यावत् प्रशंसकाः आचर्यन्ते। अर्धशताब्देः पूर्वं शनिवासरे, एप्रिल् 6 दिनाङ्के, स्वीडिश्-चतुष्टयः 1974 तमे वर्षे यूरोविजन्-साङ्ग्-कन्टेस्ट् इत्यस्मिन् पेप्पी-लव्-गीतेन विजयं प्राप्नोत्। आङ्ग्ल-तटीय-नगरे ब्रैटन्-नगरे प्रशंसकाः फ्लाश्मोब्-नृत्यं प्रदर्शयन्तः आसन्।
#ENTERTAINMENT#Sanskrit#TR Read more at KSAT San Antonio
ए. बी. बी. ए. 1974 तमे वर्षे यूरोविजन्-साङ्ग्-कन्टेस्ट् इत्यस्मिन् पेप्पी-लव्-गीतेन विजयं प्राप्नोत्। लण्डन्-नगरस्य वाटर्लू-रेल्-स्थानके शनिवासरे पुनः एतत् गीतं प्राचलत्। ब्रैटन्-नगरे, यत्र 1974 तमे वर्षे स्पर्धा आयोजिता आसीत्, तत्र प्रशंसकाः फ्लाश्मोब्-नृत्यं प्रदर्शयन्तः आसन्।
#ENTERTAINMENT#Sanskrit#SE Read more at The Washington Post