ENTERTAINMENT

News in Sanskrit

2024 तमे वर्षे निकी हिल्टन् इत्यस्य नेट्वर्थ
2024 तमे वर्षे निकी हिल्टन् इत्यस्याः सम्पत्-सम्पत्तिः परिवारस्य छायाभ्यः दूरे तस्याः सृजनात्मक-कार्यस्य प्रतिबिम्बः अस्ति। हिल्टन्-परिवारस्य वंशजः हिल्टन्-होटेल्स् इत्यस्य संस्थापकस्य कान्राड्-हिल्टन् इत्यस्य प्रपौत्री, रिचर्ड्-कैथी-हिल्टन् इत्येतयोः पुत्री च अस्ति। 2004 तमे वर्षे हिल्टन् इत्येषा निकी इत्यस्य चिक् इति स्वकीयं वस्त्रविन्यासं प्रारब्धवती। अस्मिन् बोहेमियन्-परिधानस्य, ट्याङ्क्-टाप्स् इत्यस्य, टै-अण्ड्-डै-बोहो-स्कर्ट् इत्यस्य, 'बिलियनेर्' इत्यनेन सह ग्राफिक्-टी-शर्ट्स् इत्यस्य च शृङ्खला प्रदत्ता आसीत्।
#ENTERTAINMENT #Sanskrit #CO
Read more at Lifestyle Asia Kuala Lumpur
क्रिस्टी यामागुची बार्बी डॉ
90 तमे दशके स्टार्स् आन् ऐस् इति पर्यटनकार्यक्रमः उल्लेखनीय-स्केटर्-क्रीडकानां प्रतिमानरूपेण पुतलानां पङ्क्तिं प्राहरत्। यामागुची 1992 तमे वर्षे शीतकालीन-ओलिम्पिक्-क्रीडायां व्यक्तिगतं स्वर्णपदकं प्राप्तः प्रथमः एशियन्-अमेरिकन् अभवत्। जनवरीमासे, मेट्टेल् इत्ययम् अवदत् यत् टोक्यो-ओलिम्पिक्स्-विषयवस्तुयुक्ते बार्बी-क्रीडायाः पङ्क्तौ एशिया-देशस्य एकं पुतुलं समावेशयितुं विफलेन, यत् रूढिगतम् इव दृश्यते, तत् "न्यूनम् अभवत्" इति।
#ENTERTAINMENT #Sanskrit #AR
Read more at WKMG News 6 & ClickOrlando
द गन्स् आफ़् मुश्शु चलच्चित्रसमीक्ष
एतत् चलच्चित्रं डान् डेन्निस् इत्यनेन लिखितस्य "द गन्स् आफ् मुषु" इति अकल्पितपुस्तकस्य रूपांतरम् अस्ति। एषा कथा आस्ट्रेलिया-देशस्य युद्ध-इतिहासस्य एकम् महत्त्वपूर्णं अध्यायं दृढतया प्रामाणिकतया जीवति। अभियानस्य भागरूपेण अष्टौ कमाण्डो-सैनिकाः अबतरणम् अकुर्वन्, परन्तु केवलं एकः एव जीवितः अभवत्।
#ENTERTAINMENT #Sanskrit #CH
Read more at Variety
अश्वौबेनोन् मध्ये अन्दुज़ी इत्यस्य भोजनालयः अस्ति
अस्य भवनस्य पादचिह्नानि तस्य प्रतिस्थापनस्य भवनस्य अपेक्षया अल्पानि लघुतराः भविष्यन्ति। प्रस्तावितस्थानस्य वर्तमानस्य च समीपस्थानां अन्दुज़ी-नगरयोः मध्ये 300 पार्किङ्ग्-स्थानानि भविष्यन्ति। परन्तु विकासे संलग्नाः जनाः कथयन्ति यत् तेषां वर्तमानस्थानानि दृष्ट्वा नूतनं जालस्थलम् तत् सम्पादयितुं शक्नोति इति सूचयति।
#ENTERTAINMENT #Sanskrit #AT
Read more at Fox11online.com
2024 तमे वर्षे द्रष्टुं शीर्षाः 5 जापनीस्-नाटका
जापानी-भाषायाः विषयवस्तु अधिकतया दृष्टासु अ-आङ्ग्ल-विषयवस्तुषु तृतीये स्थाने अस्ति। एफ़्. एक्स्. इत्यस्य श्गन्, नेट्फ़्लिक्स् इत्यस्य आलिस् इन् बार्डर्लेण्ड्, हौस् आफ़् निञ्जास् च सद्यः एव प्रेक्षकाः रोमाञ्चकररूपेण आकृष्टवन्तः। द हालीवुड् रिपोर्टर् इत्येषा अकथयत् यत् अमेज़ान् प्रैम् (22 प्रतिशतं) तथा नेट्फ़्लिक्स् (21 प्रतिशतं) इत्येताभ्यां संयुक्तराज्यामेरिका-देशस्य $4.6 शतकोटि-मूल्यस्य स्ट्रीमिङ्ग्-वीडियो-आन्-डिमाण्ड्-राजस्वविपण्यस्य बहुभागः स्वीकृतः अस्ति।
#ENTERTAINMENT #Sanskrit #PH
Read more at Lifestyle Asia Bangkok
करण् जोहर्-आदित्य चोप्रा, शाहरुख् खान् च लैफ़् ईस् डेस्टिनी इत्यस्मिन
करण् जोहर् वर्यः सद्यः एव आदित्य चोप्रा तथा शाहरुख् खान् इत्येतौ गत 25 वर्षाणि यावत् स्वस्य वृत्तिजीवनस्य 'द्वौ स्तम्भौ' इति निर्दिष्टवान्। 1995 तमे वर्षे चोप्रायाः प्रथम-निर्देशन-चलच्चित्रे 'दिलवाले दुल्हनिया ले जायेंगे' इत्यस्मिन् सः सहायकं कृत्वा लघुपात्रम् अकरोत्।
#ENTERTAINMENT #Sanskrit #PK
Read more at TOI Etimes
ग्लेड् मीडिया अवार्ड्स्-जेनिफर् हड्सन्, आर्विल् पेक् तथा रास् मैथ्यूस
जी. एल्. ए. ए. डी. इत्यस्य मीडिया-पुरस्कारे उत्कृष्टता एका एल्. जी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. बी. टी. टी. जेनिफर् हड्सन् इत्यस्याः विषये जेनिफर् हड्सन् इत्येषा द्विवारं ग्रामी-पुरस्कारविजेता ध्वनिमुद्रणकलाविदः, अकाडेमी-पुरस्कारविजेता, टोनी तथा एमी-पुरस्कारविजेता निर्मात्री, एमी-नामाङ्कितस्य "द जेनिफर् हड्सन् शो" इत्यस्य निर्वाहिका च अस्ति। अस्य पुरस्कारस्य नाम जी. एल्. ए. ए. डी. संस्थायाः संस्थापकस्य तथा प्रसिद्धस्य ए. सी. टी. यू. पी. कार्यकर्तायाः वीटो रुसो इत्यस्य नाम्ना कृतम् अस्ति।
#ENTERTAINMENT #Sanskrit #AE
Read more at GLAAD
पेन्-एण्टरटेन्मेण्ट् इतीदं होल्ड इत्यतः क्रेतुं उन्नतीकृतम्
पेन्-विश्लेषकः ट्रूयिस्ट्-विश्लेषकः बैरी जोनास् इत्येषः पेन्-एण्टरटेन्मेण्ट् इतीदं होल्ड् इत्यतः बै इत्यस्मै उन्नतीकरोति, तस्य मूल्यस्य लक्ष्यम् $23 अस्ति। विश्लेषकः टेक्-अवेस्ः पेन्-एण्टरटेन्मेण्ट् इत्यनेन 2023 तमवर्षस्य नवेम्बर्-मासे ई. एस्. पि. एन्. स्वाम्या द वाल्ट् डिस्नी कम्पनी डी. ऐ. एस्. इत्यनेन सह अनुज्ञापत्र-व्यवहारस्य माध्यमेन ई. एस्. पि. एन्. बेट् इत्यस्य आरम्भः कृतः।
#ENTERTAINMENT #Sanskrit #UA
Read more at Benzinga
विविधाः वी. पी. मनोरञ्जकाः विशेषप्रकल्पाः
एषः उपक्रमः गोल्ड इत्यस्य गृहप्रवेशं सूचयति, यः पूर्वं रिपोर्टर-पत्रिकायां 14 वर्षाणां कार्यावधेः पूर्वं वैरायटी इत्यनेन सह अष्टवर्षाणि व्यतीतवान् आसीत्। तस्याः नूतने भूमिकायां, गोल्ड् इतीयं डान्-आलन् इत्यस्य उत्तराधिकारी भविष्यति, यः सम्मानितः वैरायटी-सेल्स्-एक्ज़ीक्यूटिव् अस्ति, यः 35 वर्षेभ्यः वृत्तिजीवनस्य अनन्तरं निवृत्तः भवति। स्वर्णस्य नियुक्तिः मे-मासस्य 15 दिनाङ्कात् प्रभाविता भवति।
#ENTERTAINMENT #Sanskrit #GR
Read more at Variety
लव्ल्याण्ड्, फोर्ट् कालिन्स्, लारिमर् कौण्टि, लारिमर् कौण्ट
लव्ल्याण्ड् सार्वजनिकग्रन्थालयः, 300 एन्. आडम्स् एव्., मङ्गलवासरे एप्रिल् 30 दिनाङ्के अपराह्णे 30 वादने बालदिवसः/पुस्तकदिवसः आचर्यते। प्रत्येकं बालकः निःशुल्कं पुस्तकं प्राप्स्यति, तत्र क्रियाकलापः, उपहारः, सङ्गीतम् इत्यादीनि च भविष्यन्ति। एषः कार्यक्रमः समर्थनम् अन्विष्यमाणानां वृद्धजनानां कृते, संसाधनान् अन्विष्यमाणानां परिचर्याकर्तृणां कृते, अथवा भविष्यस्य कृते योजनां कुर्वतां जनानां कृते अस्ति।
#ENTERTAINMENT #Sanskrit #US
Read more at Loveland Reporter-Herald